SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २८० दीघनिकाये सीलक्खन्धवग्गटीका (४.३०४-३०४) "महल्लको"ति पदेन विभवमहत्तता योजिता । मग्गपटिपन्नोति ब्राह्मणानं पटिपत्तिवीथिं उपगतो तं अवोक्कम्म चरणतो । अन्तिमवयन्ति पच्छिमवयं । बुद्धगुणकथावण्णना ३०४. तादिसेहि महानुभावेहि सद्धिं युगग्गाहवसेनपि दहनं न मादिसानं अनुच्छविकं, कुतो पन उक्कंसनन्ति इदं ब्राह्मणस्स न युत्तरूपन्ति दस्सेन्तो आह “न खो पन मेतं युत्त"न्तिआदि | सदिसाति एकदेसेन सदिसा । न हि बुद्धानं गुणेहि सब्बथा सदिसा केचिपि गुणा अओसु लब्भन्ति । इतरेति अत्तनो गुणेहि असदिसगुणे। इदन्ति इदं अत्थजातं । गोपदकन्ति गाविया पदे ठितउदकं । सद्विकुलसतसहस्सन्ति सट्ठिसहस्साधिकं कुलसतसहस्सं कुलपरियायेनाति सुद्धोदनमहाराजस्स कुलानुक्कमेन आगतं। तेसुपीति तेसुपि चतूसु निधीसु । गहितगहितन्ति गहितं गहितं ठानं पूरतियेव धनेन पटिपाकतिकमेव होति । अपरिमाणोयेवाति “एत्तको एसो''ति केनचि परिच्छिन्दितुं असक्कुणेय्यताय अपरिच्छिन्नो एव । तत्थाति मञ्चके । सीहसेय्यं कप्पेसीति यथा राहु असुरिन्दो आयामतो, वित्थारतो उब्बेधतो च भगवतो रूपकायस्स परिच्छेदं गहेतुं न सक्कोति, तथा रूपं इद्धाभिसङ्घारं अभिसङ्घरोन्तो सीहसेय्यं कप्पेसि । किलेसेहि आरकत्ता परिसुद्धटेन अरियन्ति आह "अरियं उत्तम परिसुद्ध"न्ति । अनवज्जठून कुसलं, न सुखविपाकट्ठेन । कत्थचि चतुरासीतिपाणसहस्सानि, कत्थचि अपरिमाणापि देवमनुस्सा यस्मा चतुवीसतिया ठानेसु असङ्ख्येय्या अपरिमेय्या देवमनुस्सा मग्गफलामतं पिविंसु, कोटिसतसहस्सादिपरिमाणेनपि बहू एव, तस्मा अनुत्तराचारसिक्खापनवसेन भगवा बहूनं आचरियो। तेति कामरागतो अछे भगवतो पहीनकिलेसे । केळनाति केळायना धनायना ।। अपापपुरेक्खारोति अपापे पुरे करोति, न वा पापं पुरतो करोतीतिपि अपापपुरेक्खारोति इममत्थं दस्सेतुं “अपापे नवलोकुत्तरधम्मे"तिआदि वुत्तं । तत्थ अपापेति पापपटिपक्खे, पापरहिते च। ब्रह्मनि सेटे बुद्धे भगवति भवा तस्स धम्मदेसनावसेन 280 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy