SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ (३.२९१-२९८) पोक्खरसातिबुद्धूपसङ्कमनवण्णना २९१. " अत्थचरकेना" ति इमिना ब्यतिरेकमुखेन अनत्थचरकतंयेव विभावेति । न अञ्ञत्राति न अञ्ञस्मिं सुगतियन्ति अत्थो । उपनेत्वा उपनेत्वा ति तं तं दोसं उपनेत्वा उपनेत्वा, तेनाह “सुट्टुदासादिभावं आरोपेत्वा" ति । पातेसीति पवट्टनवसेन पातेसि । पोक्खरसातिबुद्धूपसङ्कमनवण्णना २९३-६. आगमा नूति आगतो नु । खोति निपातमत्तं । इधाति एत्थ, तुम्हाकं सन्तिकन्ति अत्थो । अधिवासेतूति सादियतु तं पन सादियनं मनसा सम्पटिग्गहो होतीति आह “ सम्पटिच्छतू" ति । २७५ २९७. यावदत्थन्ति याव अत्थो, ताव भोजनेन तदा कतन्ति अत्थो । ओणित्तन्ति आमिसापनयनेन सुचिकतं, तेनाह " हत्थे च पत्तञ्च धोवित्वा" ति । Jain Education International २९८. अनुपुब्बिं कथन्ति अनुपुब्बं कथेतब्बकथं, तेनाह “अनुपटिपाटिकथ" न्ति । का पन सा ? दानादिकथाति आह “दानानन्तरं सील "न्तिआदि । तेन दानकथा ताव पचुरजनेसुपि पवत्तिया सब्बसाधारणत्ता, सुकरत्ता, सीले पतिट्ठानस्स उपायभावतो च आदितो कथेतब्बा। परिच्चागसीलो हि पुग्गलो परिग्गहितवत्थूसु निस्सङ्गभावतो सुखेनेव सीलानि समादियति, तत्थ च सुप्पतिट्ठितो होति । सीलेन दायकपटिग्गाहकसुद्ध परानुग्गहं वत्वा परपीळानिवत्तिवचनतो, किरियधम्मं वत्वा अकिरियधम्मवचनतो, भोगसम्पत्तिहेतुं वत्वा भवसम्पत्तिहेतुवचनतो च दानकथानन्तरं सीलकथा कथेतब्बा, तञ्चे दानसीलं वट्टनिस्सितं, अयं भवसम्पत्ति तस्स फलन्ति दस्सनत्थं इमेहि च दानसीलमयेहि पणीतपणीततरादिभेदभिन्नेहि पुञ्ञकरियवत्थूि एता चातुमहाराजिकादी पणीतपणीततरादिभेदभिन्ना अपरिमेय्या दिब्बभोगसम्पत्तियो लद्धब्बाति दस्सनत्थं तदनन्तरं सग्गकथा | स्वायं सग्गो रागादीहि उपक्किलिट्ठो, सब्बधानुपक्किलिट्ठो अरियमग्गोति दस्सनत्थं सग्गानन्तरं मग्गो कथेतब्बो । मग्गञ्च कथेन्तेन तदधिगमुपायसन्दस्सनत्थं सग्गपरियापन्नापि, पगेव इतरे सब्बेपि कामा नाम बह्वादीनवा अनिच्चा अद्भुवा विपरिणामधम्माति कामानं आदीनवो, हीना गम्मा पोथुज्जनिका अनरिया अनत्थ तेसं ओकारो लामकभावो, सब्बेपि भवा किलेसानं वत्थुभूताति तत्थ संकिलेसो, सब्बसंकिलेसविप्पमुत्तं निब्बानन्ति नेक्खम्मे आनिसंसो च कथेतब्बोति अयमत्थो बोधितोति वेदितब्बो | मग्गोति चेत्थ इति सद्देन आदिअत्थदीपनतो “कामानं आदीनवो"ति एवमादीनं 275 For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy