SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २७४ दीघनिकाये सीलक्खन्धवग्गटीका (३.२८७-२८८) वेठकेहीति वेठकपट्टकाहि । समन्तानगरन्ति नगरस्स समन्ततो। कतसुधाकम्म पाकारस्स अधोभागे ठानं वुच्चतीति अधिप्पायो । ढेलक्खणदस्सनवण्णना २८७. न सक्कोति सङ्कुचिते इरियापथे अनवसेसतो तेसं दुब्बिभावनतो। गवेसीति आणेन परियेसनमकासि । समानयीति आणेन सङ्कलेन्तो सम्मा आनयि समाहरि । "कसती"ति पदस्स आकङ्घतीति अयमत्थोति आह "अहो वत पस्सेय्यन्ति पत्थनं उप्पादेती"ति । किच्छतीति किलमति । “कङ्घती"ति पदस्स पुब्बे आसिसनत्थतं वत्वा इदानिस्स संसयत्थतमेव विकप्पन्तरवसेन दस्सेन्तो "कवाय वा दुब्बला विमति वुत्ता"ति आह । तीहि धम्मेहीति तिप्पकारेहि संसयधम्मेहि । कालुसियभावोति अप्पसन्नताय हेतुभूतो आविलभावो । यस्मा भगवतो कोसोहितं सब्बबुद्धानं आवेणिकं अजेहि असाधारणं वत्थगुव्हं सुविसुद्धकञ्चनमण्डलसन्निकासं, अत्तनो सण्ठानसन्निवेससुन्दरताय आजानेय्यगन्धहत्थिनो वरङ्गपरमचारुभावं, विकसमानतपनियारविन्दसमुज्जलकेसरावत्तविलासं, सञ्झापभानुरजितजलवनन्तराभिलक्खितसम्पुण्णचन्दमण्डलसोभञ्च अत्तनो सिरिया अभिभुय्य विराजति, यं बाहिरब्भन्तरमलेहि अनुपक्किलिट्ठताय, चिरकालं सुपरिचितब्रह्मचरियाधिकारताय, सुसण्ठितसण्ठानसम्पत्तिया च, कोपीनम्पि सन्तं अकोपीनमेव, तस्मा वुत्तं "भगवतो ही"तिआदि । पहूतभावन्ति पुथुलभावं । एत्थेव हि तस्स संसयो, तनुमुदुसुकुमारतादीसु पनस्स गुणेसु विचारणा एव नाहोसि । २८८. हिरिकरणोकासन्ति हिरियितब्बट्टानं । छायन्ति पटिबिम्बं । कथं कीदिसन्ति आह "इद्धिया"तिआदि। छायारूपकमत्तन्ति भगवतो पटिबिम्बरूपं । तञ्च खो बुद्धसन्तानतो विनिमुत्तत्ता रूपकमत्तं भगवतो सरीरवण्णसण्ठानावयवं इद्धिमयं बिम्बकमत्तं । तं पन रूपकमत्तं दस्सेन्तो भगवा यथा अत्तनो बुद्धरूपं न दिस्सति, तथा कत्वा दस्सेति । निवेत्वाति नीहरित्वा । कल्लोसीति पुच्छाविस्सज्जने कुसलो छेको असि । तथाकरणेनाति कथिनसूचिं विय करणेन । एत्थाति पहूतजिव्हाय । मुदुभावो पकासितो अमुदुनो घनसुखुमभावापादनत्थं असक्कुणेय्यत्ता दीघभावो, तनुभावो चाति दट्ठब् । 274 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy