SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २४८ दीघनिकाये सीलक्खन्धवग्गटीका सरणगमनप्पभेदोति सरणगमनविभागो । अरियमग्गो एव लोकुत्तरं सरणगमनन्ति “ चत्तारि सामञ्ञफलानि विपाकफल "न्ति वृत्तं । सब्बदुक्खक्खयोति सकलस्स वट्टदुक्खस्स अनुप्पादनिरोधो । एतन्ति “ चत्तारि अरियसच्चानि, सम्मप्पञ्ञाय पस्सती 'ति एवं वृत्तं अरियसच्चस्स दस्सनं । निच्चादितो अनुपगमनादिवसेनाति " निच्च "न्ति अग्गहणादिवसेन । अट्ठानन्ति हेतुपटिक्खेपो । अनवकासोति पच्चयपटिक्खेपो । उभयेनापि कारणमेव पटिक्खिपति । यन्ति येन कारणेन । दिट्ठिसम्पन्नोति मग्गदिट्ठिया समन्नागतो सोतापन्नो । कञ्चि सङ्घारन्ति चतुभूमकेसु सङ्घतसङ्घारेसु एकसङ्घारम्पि । निच्चतो उपगच्छेय्याति " निच्चो "ति गण्हेय्य । "सुखतो उपगच्छेय्या "ति । " एकन्तसुखी अत्ता होति अरोगो परं मरणा" ति ( दी० नि० १.७६) एवं अत्तदिट्ठिवसेन सुखतो गाहं सन्धायेतं वृत्तं । दिट्ठिविप्पयुत्तचित्तेन पन अरियसावको परिळाहवूपसमनत्थं मत्तहत्थिपरित्तासितो विय चोक्खब्राह्मणो उक्कारभूमिं कञ्चि सङ्घारं सुखतो उपगच्छति । अत्तवारे कसिणादिपञ्ञत्तिसङ्गहत्थं " सङ्घार "न्ति अवत्वा “कञ्चि धम्म”न्ति वुत्तं । इमेसुपि वारेसु चतुभूमकवसेनेव परिच्छेदो वेदितब्बी, तेभूमकवसेनेव वा । यं यहि पुथुज्जनो गाहवसेन गण्हाति, ततो ततो अरियसावको गाहं विनिवेठेति । (२.२५० - २५०) " मातर "न्तिआदीसु जनिका माता, जनको पिता, मनुस्सभूतो खीणासवो अहात अधिप्पेतो । किं पन अरियसावको अञ्ञ जीविता वोरोपेय्याति ? एतम्पि अट्ठानं, पुथुज्जनभावस्स पन महासावज्जभावदरसनत्थं, अरियसावकस्स च फलदस्सनत्थं एवं वृत्तं । दुचित्तोति वधकचित्तेन पदुट्ठचित्तो । लोहितं उप्पादेय्याति जीवमानकसरीरे खुद्दकमक्खिकाय पिवनमत्तम्पि लोहितं उप्पादेय्य । सङ्कं भिन्देय्याति समानसंवासकं समानसीमायं ठितं सङ्घं । "कम्मेन, उद्देसेन, वोहरन्तो, अनुस्सावनेन, सलाकग्गाहेना "ति (परि० ४५८ ) एवं वृत्तेहि पञ्चहि कारणेहि भिन्देय्य । अञ्ञ सत्थारन्ति अञ्ञ तित्थकरं " अयं मे सत्था "ति एवं गण्हेय्य, नेतं ठानं विज्जतीति अत्थो । न ते गमिस्सन्ति अपायभूमिन्ति ते बुद्धं सरणं गता तंनिमित्तं अपायं न गमिस्सन्ति, देवकायं पन परिपूरेस्सन्तीति अत्थो । Jain Education International दसहि दसहि कारणेहि । अधिहन्तीति अभिभवन्ति । वेलामसुत्तादिवसेनापीति एत्थ करीसस्स चतुत्थभागप्पमाणानं चतुरासीतिसहस्ससङ्ख्यानं 248 For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy