SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ (२.२५०-२५०) सरणगमनकथावण्णना २४७ “तप्परायणताकारप्पवत्तो चित्तुप्पादो''ति इदं वचनं समत्थितं होति । सद्धापुब्बङ्गमसम्मादिट्ठिग्गहणं पन चित्तुप्पादस्स तप्पधानतायाति दट्टब्बं । "सद्धापटिलाभो"ति इमिना मातादीहि उस्साहितदारकादीनं विय जाणविप्पयुत्तं सरणगमनं दस्सेति, "सम्मादिट्ठी"ति इमिना आणसम्पयुत्तं सरणगमनं । तयिदं लोकियं सरणगमनं । अत्ता सन्निय्यातीयति अप्पीयति परिच्चजीयति एतेनाति अत्तसन्निय्यातनं, यथावुत्तं दिट्ठिजुकम्मं । तं रतनत्तयं परायणं पटिसरणं एतस्साति तप्परायणो, पुग्गलो, चित्तुप्पादो वा । तस्स भावो तप्परायणता, यथावृत्तं दिट्ठिजुकम्ममेव । “सरण"न्ति अधिप्पायेन सिस्सभावं अन्तेवासिकभावं उपगच्छति एतेनाति सिस्सभावूपगमनं। सरणगमनाधिप्पायेनेव पणिपतति एतेनाति पणिपातो। सब्बत्थ यथावुत्तदिट्ठिजुकम्मवसेनेव अत्थो वेदितब्बो । अत्तपरिच्चजनन्ति संसारदुक्खनित्थरणत्थं अत्तनो अत्तभावस्स परिच्चजनं । एसेव नयो सेसेसुपि । बुद्धादीनं येवाति अवधारणं अत्तसन्निय्यातनादीसुपि तत्थ तत्थ वत्तब्बं । एवहि तदनिवत्तनं कतं होति । एवं अत्तसन्निय्यातनादीनि एकेन पकारेन दस्सेत्वा इदानि अपरेहिपि पकारेहि दस्तुं “अपिचा''तिआदि आरद्धं, तेन परियायन्तरेहिपि अत्तसन्निय्यातनादि कतमेव होति अत्थस्स अभिन्नत्ताति दस्सेति । आळवकादीनन्ति आदि-सद्देन सातागिरहेमवतादीनं सङ्गहो दट्ठब्बो। ननु चेते आळवकादयो मग्गेनेव आगतसरणगमना, कथं तेसं तप्परायणतासरणगमनं वुत्तन्ति ? मग्गेनागतसरणगमनेहिपि। “सो अहं विचरिस्सामि...पे०... सुधम्मतं" (सं० नि० १.१.२४६; सु० नि० १९४) “ते मयं विचरिस्साम, गामा गाम नगा नगं...पे०... सुधम्मत''न्ति, (सु० नि० १८२) तेहि तप्परायणताकारस्स पवेदितत्ता तथा वुत्तं ।। सो पनेस जाति...पे०... वसेनाति एत्थ जातिवसेन, भयवसेन, आचरियवसेन, दक्खिणेय्यवसेनाति पच्चेकं योजेतब्बं । तत्थ जातिवसेनाति आतिभाववसेन । एवं सेसेसुपि । दक्खिणेय्यपणिपातेनाति दक्खिणेय्यताहेतुकेन पणिपातेन । इतरेहीति आतिभावादिवसप्पवत्तेहि तीहि पणिपातेहि। “इतरेही''तिआदिना सङ्खपतो वुत्तमत्थं वित्थारतो दस्सेतुं "तस्मा"तिआदि वुत्तं । वन्दतीति पणिपातस्स लक्खणवचनं । एवरूपन्ति दिट्ठधम्मिकं सन्धाय वदति । सम्परायिकहि निय्यानिकं वा अनुसासनिं पच्चासिसन्तो दक्खिणेय्यपणिपातमेव करोतीति अधिप्पायो। 247 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy