________________
१६८
दीघनिकाये सीलक्खन्धवग्गटीका
(१.१४९-१४९)
___ "उच्छिन्नभवनेत्तिको"तिआदिना भगवतो पहानसम्पत्ति, विज्जाधिमुत्ति, वसीभावो, सिक्खत्तयनिष्फत्ति, निब्बानधातुद्वयविभागो, चतुरधिट्टानपरिपूरणं, भवयोनिआदीसु अपरियापन्नता च दस्सिता होन्ति । सकलेन पन सुत्तपदेन इट्टानिढेसु भगवतो तादिभावो, तत्थ च परेसं पतिट्ठापनं, कुसलधम्मानं आदिभूतधम्मद्वयस्स निद्देसो, सिक्खत्तयूपदेसो, अत्तन्तपादिपुग्गलचतुक्कसिद्धि, कण्हाकण्हविपाकादिकम्मचतुक्कविभागो, चतुरप्पमञ्जाविसयनिद्देसो, समुदयादिपञ्चकस्स यथाभूतावबोधो, छसारणीयधम्मविभावना, दसनाथकरधम्मपतिद्वापन्ति एवमादयो निद्धारेतब्बा ।
सोळसहारवण्णना
देसनाहारवण्णना
तत्थ “अत्ता, लोको"ति च दिट्ठिया अधिट्ठानभावेन, वेदनाफस्सायतनादिमुखेन च गहितेसु पञ्चसु उपादानक्खन्धेसु तण्हावज्जा पञ्चुपादानक्खन्धा दुक्खसच्चं। तण्हा समुदयसच्चं। सा पन परितस्सनाग्गहणेन “तण्हागतान''न्ति, "वेदनापच्चया तण्हा'"ति च सरूपेनेव समुदयग्गहणेन, भवनेत्तिग्गहणेन च पाळियं गहिताव । अयं ताव सुत्तन्तनयो । अभिधम्मनयेन पन आघातानन्दादिवचनेहि, आतप्पादिपदेहि, चित्तप्पदोसवचनेन, सब्बदिह्रिदीपकपदेहि, कुसलाकुसलग्गहणेन, भवग्गहणेन, सोकादिग्गहणेन, तत्थ तत्थ समुदयग्गहणेन चाति सङ्खपतो सब्बलोकियकुसलाकुसलधम्मविभावनपदेहि गहिता कम्मकिलेसा समुदयसच्चं। उभिन्नं अप्पवत्ति निरोधसच्चं। तस्स तत्थ तत्थ वेदनानं अत्थङ्गमनिस्सरणपरियायेहि, पच्चत्तं निब्बुतिवचनेन, अनुपादाविमुत्तिवचनेन च पाळियं गहणं वेदितब् । निरोधपजानना पटिपदा मग्गसच्चं। तस्सापि तत्थ तत्थ वेदनानं समुदयादियथाभूतवेदनापदेसेन, छन्नं फस्सायतनानं समुदयादियथाभूतपजाननपरियायेन, भवनेत्तिया उच्छेदपरियायेन च गहणं वेदितब् । तत्थ समुदयेन अस्सादो, दुक्खेन आदीनवो, मग्गनिरोधेहि निस्सरणन्ति एवं चतुसच्चवसेन, यानि पाळियं (नेत्ति० ९) सरूपेनेव आगतानि अस्सादादीनवनिस्सरणानि, तेसञ्च वसेन इध अस्सादादयो वेदितब्बा । विनेय्यानन्तादिभावापत्तिआदिकं यथावुत्तविभागं पयोजनमेव फलं। आघातादीनं अकरणीयता, आघातादिफलस्स च अनञसन्तानभाविता, निन्दापसंसासु यथासभावपटिजानननिब्बेठनाति एवं तंतंपयोजनाधिगमहेतु उपायो। आघातादीनं करणपटिसेधनादिअपदेसेन धम्मराजस्स आणत्ति वेदितब्बाति अयं देसनाहारो।
168
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org