SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ (१.१४९-१४९) पकरणनयवण्णना १६७ सीलविसुद्धि दस्सिता, ताय च हिरोत्तप्पसम्पत्ति, मेत्ताकरुणासमङ्गिता, वीतिक्कमप्पहानं, तदङ्गपहानं, दुच्चरितसंकिलेसप्पहानं, विरतित्तयसिद्धि, पियमनापगरुभावनीयतानिप्फत्ति, लाभसक्कारसिलोकसमुदागमो, समथविपस्सनानं अधिट्ठानभावो, अकुसलमूलतनुकरणं, कुसलमूलरोपनं, उभयानत्थदूरीकरणं, परिसासु विसारदता, अप्पमादविहारो,परेहि दुप्पधंसियता, अविप्पटिसारादिसमङ्गिता च दस्सिता होन्ति । “गम्भीरा"तिआदिवचनेहि गम्भीरधम्मविभावनं, अलब्भनेय्यपतिद्वता, कप्पानं असङ्ख्येय्येनापि दुल्लभपातुभावता, सुखुमेनपि आणेन पच्चक्खतो पटिविज्झितुं असक्कुणेय्यता, धम्मन्वयसङ्घातेन अनुमानजाणेनापि दुरधिगमनीयता, पस्सद्धसब्बदरथता, सन्तधम्मविभावनं, सोभनपरियोसानता, अतित्तिकरभावो, पधानभावप्पत्ति, यथाभूतआणगोचरता, सुखुमसभावता, महापाविभावना च दस्सिता होन्ति । दिह्रिदीपकपदेहि समासतो सस्सतुच्छेददिट्ठियो पकासिताति ओलीनतातिधावनविभावनं, उपायविनिबद्धनिद्देसो, मिच्छाभिनिवेसकित्तनं, कुम्मग्गपटिपत्तिया पकासना, विपरियेसग्गाहपञापनं, परामासपरिग्गहो, पुबन्तापरन्तानुदिट्ठिपतिट्ठापनं, भवविभवदिट्ठिविभागो, तण्हाविज्जापवत्ति, अन्तवानन्तवादिहिनिद्देसो, अन्तद्वयावतारणं, आसवोघयोगकिलेसगन्थसंयोजनूपादानविसेसविभज्जनञ्च दस्सितानि होन्ति । तथा समुदय"न्तिआदिवचनेहि चतुन्नं अरियसच्चानं अनुबोधपटिवेधसिद्धि, विक्खम्भनसमुच्छेदप्पहानं, तण्हाविज्जाविगमो, सद्धम्मट्ठितिनिमित्तपरिग्गहो, आगमाधिगमसम्पत्ति, उभयहितपटिपत्ति, तिविधपापरिग्गहो, सतिसम्पजानुट्ठानं, सद्धापासमायोगो, सम्मावीरियसमथानुयोजनं, समथविपस्सनानिष्फत्ति च दस्सिता होन्ति । "अजानतं अपस्सत"न्ति अविज्जासिद्धि, "तण्हागतानं परितस्सितविष्फन्दितन्ति तहासिद्धि, तदुभयेन च नीवरणसंयोजनद्वयसिद्धि, अनमतग्गसंसारवट्टानुच्छेदो, पुब्बन्ताहरणअपरन्तपटिसन्धानानि, अतीतपच्चुप्पन्नकालवसेन हेतुविभागो, अविज्जातण्हानं अञमञानतिवत्तनतुन अञमञ्जूपकारिता, पाविमुत्तिचेतोविमुत्तीनं पटिपक्खनिद्देसो च दस्सिता होन्ति । "तदपि फस्सपच्चया"ति सस्सतादिपञापनस्स पच्चयाधीनवुत्तिताकथनेन धम्मानं निच्चतापटिसेधो, अनिच्चतापतिठ्ठापनं, परमत्थतो कारकादिपटिक्खेपो, एवंधम्मतादिनिद्देसो, सुञतापकासनं, समत्तनियामपच्चयलक्खणविभावनञ्च दस्सितानि होन्ति । 167 Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy