SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ (१.१०५-११७-१०५-११७) परितस्सितविष्फन्दितवारवण्णना १५९ नत्थि, मया कतस्स कम्मस्स को फलं पटिसंवेदेति, सति पन तस्मिं सिया फलूपभोगो"ति तण्हाधिपतितो आगतो तण्हाधिपतेय्यो, तेन । अत्तवादुपादानसहगत चेतसा। अतिधावितब्बन्ति खणिकत्तेपि सङ्खारानं यस्मिं सन्ताने कम्मं कतं, तत्थेव फलुप्पत्तितो धम्मपुञ्जमत्तस्सेव च सिद्धे कम्मफलसम्बन्धे एकत्तनयं मिच्छा गहेत्वा एकेन कारकवेदकभूतेन भवितब्बं, अञथा “कम्मफलानं सम्बन्धो न सिया''ति अत्तत्तनियसुञतापकासनं सत्थुसासनं अतिक्कमितब्बं मझेय्याति अत्थो । "उपरि छ अभिञा आगता"ति अनुरूपधम्मवसेन यथानुसन्धिं दस्सेति, इतरेहि पटिपक्खवसेन। किलेसेनाति “लोभो चित्तस्स उपक्किलेसो"तिआदिना किलेसवसेन । इमस्मिम्पीति पि-सद्देन यथा वुत्तसुत्तादीसु पटिपक्खवसेन यथानुसन्धि, एवं इमस्मिम्पि सुत्तेति दस्सेति । तथा हि निच्चसारादिपञापकानं दिट्ठिगतानं वसेन उठ्ठिता अयं देसना निच्चसारादिसुञतापकासनेन निट्ठापिताति । ..परितस्सितविष्फन्दितवारवण्णना १०५-११७. मरियादविभागदस्सनत्थन्ति सस्सतादिदिट्ठिदस्सनस्स सम्मादस्सनेन सङ्कराभावविभावनत्थं । तदपि वेदयितन्ति सम्बन्धो । अजानतं अपस्सतन्ति “सस्सतो अत्ता च लोको चा"ति “इदं दिट्ठिट्टानं एवंगहिकं एवंपरामटुं एवंगहितं होति एवंअभिसम्पराय''न्ति यथाभूतं अजानन्तानं अपस्सन्तानं । तथा यस्मिं वेदयिते अवीततण्हताय एवं दिट्टिगतं उपादियन्ति, तं वेदयितं समुदयादितो यथाभूतं अजानन्तानं अपस्सन्तानं, एतेन अनावरणञाणसमन्तचक्खूहि यथा तथागतानं यथाभूतमेत्थ आणदस्सनं, न एवं दिविगतिकानं, अथ खो तण्हादिट्ठिपरामासोयेवाति दस्सेति । तेनेव चायं देसना मरियादविभागदस्सनत्था जाता। अट्ठकथायं पन “यथाभूतं धम्मानं सभावं अजानन्तानं अपस्सन्तान"न्ति अविसेसेन वुत्तं । न हि सङ्घतधम्मसभावं अजाननमत्तेन मिच्छा अभिनिविसन्तीति । सामञ्जजोतना विसेसे अवतिद्वतीति अयं विसेसयोजना कता । वेदयितन्ति “सस्सतो अत्ता च लोको चा"ति दिट्ठिपञापनवसेन पवत्तं दिठ्ठिया अनुभूतं अनुभवनं । तण्हागतानन्ति तण्हाय गतानं उपगतानं, पवत्तानं वा । तञ्च खो पनेतन्ति च यथावुत्तं वेदयितं पच्चामसति । तहि वट्टामिसभूतं दिद्वितण्हासल्लानुविद्धताय सउब्बिलत्ता चञ्चलं, न मग्गफलसुखं विय एकरूपेन अवतिकृतीति । तेनेवाह "परितस्सितेना"तिआदि । 159 Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy