SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १५८ दीघनिकाये सीलक्खन्धवग्गटीका (१.१०१-२-३-१०१-२-३) नत्थि सत्ता ओपपातिका"ति च एवं पकारा अमराविक्खेपवादे अन्तोगधा । इस्सरपजापतिपुरिसकालवादा एकच्चसस्सतवादे अन्तोगधा, तथा कणादवादो । सभावनियतियदिच्छावादा अधिच्चसमुप्पनिकवादेन सङ्गहिता। इमिना नयेन सुत्तन्तरेसु, बहिद्धा च दिस्समानानं दिट्ठिगतानं इमासु द्वासट्ठिया दिट्ठीसु अन्तोगधता वेदितब्बा । __ अज्झासयन्ति दिट्ठिज्झासयं । सस्सतुच्छेददिट्टिवसेन हि सत्तानं संकिलेसपक्खे दुविधो अज्झासयो, तञ्च भगवा अपरिमाणासु लोकधातूसु अपरिमाणानं सत्तानं अपरिमाणे एव जेय्यविसेसे उप्पज्जनवसेन अनेकभेदभिन्नानम्पि "चत्तारो जना सस्सतवादा''तिआदिना द्वासट्ठिया पभेदेहि सङ्गण्हनवसेन सब्ब तञाणेन परिच्छिन्दित्वा दस्सेन्तो पमाणभूताय तुलाय धारयमानो विय होतीति आह "तुलाय तुलयन्तो विया"ति । तथा हि वक्खति "अन्तो जालीकता''तिआदि (दी० नि० १.१४६)। "सिनेरुपादतो वालुकं उद्धरन्तो विया"ति एतेन सब्ब ताणतो अञस्स इमिस्सा देसनाय असक्कुणेय्यतं दस्सेति । अनुसन्धान अनुसन्धि, पुच्छाय कतो अनुसन्धि पुच्छानुसन्धि। अथ वा अनुसन्धयतीति अनुसन्धि, पुच्छा अनुसन्धि एतस्साति पुच्छानुसन्धि। पुच्छाय अनुसन्धियतीति वा पुच्छानुसन्धि। अज्झासयानुसन्धिम्हिपि एसेव नयो । यथानुसन्धीति एत्थ पन अनुसन्धीयतीति अनुसन्धि, या या अनुसन्धि यथानुसन्धि, अनुसन्धिअनुरूपं वा यथानुसन्धीति सद्दत्थो वेदितब्बो, सो “येन पन धम्मेन आदिम्हि देसना उठ्ठिता, तस्स धम्मस्स अनुरूपधम्मवसेन वा पटिपक्खवसेन वा येसु सुत्तेसु उपरि देसना आगच्छति, तेसं वसेन यथानुसन्धि वेदितब्बो । सेय्यथिदं ? आकोय्यसुत्ते (म० नि० १.६४-६९) हेट्ठा सीलेन देसना उहिता, उपरि छ अभिञा आगता...पे०... ककचूपमे (म० नि० १.२२२) हेट्ठा अक्खन्तिया उद्विता, उपरि ककचूपमा . आगता"तिआदिना अट्ठकथायं (दी० नि० अट्ठ० १.१००-१०४ ) वुत्तो।। इति किराति भगवतो यथादेसिताय अत्तसुञताय अत्तनो अरुच्चनभावदीपनं । भोति धम्मालपनं । अनत्तकतानीति अत्तना न कतानि, अनत्तकेहि वा खन्धेहि कतानि | कमत्तानं फुसिस्सन्तीति असति अत्तनि खन्धानञ्च खणिकत्ता कम्मानि कं अत्तानं अत्तनो फलेन फुसिस्सन्ति, को कम्मफलं पटिसंवेदेतीति अत्थो । अविद्वाति सुतादिविरहेन अरियधम्मस्स अकोविदताय न विद्वा । अविज्जागतोति अविज्जाय उपगतो, अरियधम्मे अविनीतताय अप्पहीनाविज्जोति अत्थो । तण्हाधिपतेय्येन चेतसाति “यदि अहं नाम कोचि 158 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy