SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ (१.९३-९६) दिट्ठधम्मनिब्बानवादवण्णना EHHTHHAL वुत्तं । न हि अरूपीनं कायो विज्जतीति ? सच्चमेतं, रूपत्तभावे पवत्तवोहारेनेव पन दिविगतिको अरूपत्तभावेपि कायवोहारं आरोपेत्वा आह “कायस्स भेदा"ति । यथा च दिट्ठिगतिका दिट्ठियो पापेन्ति, तथा च भगवा दस्सेतीति, अरूपकायभावतो वा फस्सादिधम्मसमूहभूते अरूपत्तभावे कायनिद्देसो दब्बो। एत्थ च कामदेवत्तभावादिनिरवसेसविभवपतिट्ठापकानं दुतियवादादीनं युत्तो अपरन्तकप्पिकभावो अनागतद्धविसयत्ता तेसं वादानं, न पन दिद्विगतिकपच्चक्खभूतमनुस्सत्तभावसमुच्छेदपतिट्ठापकस्स पठमवादस्स पच्चुप्पन्नविसयत्ता। दुतियवादादीनहि पुरिमपुरिमवादसङ्गहितस्सेव अत्तनो तदुत्तरुत्तरिभवोपपन्नस्स समुच्छेदतो युज्जति अपरन्तकप्पिकता, तथा च "नो च खो भो अयं अत्ता एत्तावता सम्मा समुच्छिन्नो होती"तिआदि वुत्तं, यं पन तत्थ वुत्तं “अत्थि खो भो अञ्जो अत्ता"ति, तं मनुस्सकायविसेसापेक्खाय वुत्तं, न सब्बथा अञभावतोति ? नो न युत्तो, इधलोकपरियापन्नत्तेपि च पठमवादविसयस्स अनागतकालस्सेव तस्स अधिप्पेतत्ता पठमवादिनोपि अपरन्तकप्पिकताय न कोचि विरोधोति । दिट्ठधम्मनिब्बानवादवण्णना ९३. दिट्ठधम्मोति दस्सनभूतेन आणेन उपलद्धधम्मो । तत्थ यो अनिन्द्रियविसयो, सोपि सुपाकटभावेन इन्द्रियविसयो विय होतीति आह "दिदुधम्मोति पच्चक्खधम्मो वुच्चतीति । तेनेव च "तत्थ तत्थ पटिलद्धत्तभावस्सेतं अधिवचन"न्ति वुत्तं ।। ९५. अन्तोनिज्झायनलक्खणोति आतिभोगरोगसीलदिट्ठिब्यसनेहि फुट्ठस्स चेतसो अन्तो अब्भन्तरं निज्झायनं सोचनं अन्तोनिज्झायनं, तं लक्खणं एतस्साति अन्तोनिज्झायनलक्खणो। तनिस्सितलालप्पनलक्खणोति तं सोकं समुट्ठानहेतुं निस्सितं तन्निस्सितं, भुसं विलापनं लालप्पनं, तन्निस्सितञ्च लालप्पनञ्च तन्निस्सितलालप्पनं, तं लक्खणं एतस्साति तन्निस्सितलालप्पनलक्खणो। आतिब्यसनादिना फुट्ठस्स परिदेवेनापि असक्कुणन्तस्स अन्तोगतसोकसमुट्ठितो भुसो आयासो उपायासो। सो पन यस्मा चेतसो अप्पसन्नाकारो होति, तस्मा "विसादलक्खणो"ति वुत्तो। ९६. वितक्कनं वितक्कितं, तं पन अभिनिरोपनसभावो वितक्कोयेवाति आह "अभि...पे०... वितक्को"ति। एस नयो विचारितन्ति एत्थापि। खोभकरसभावत्ता 155 Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy