SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १५४ दीघनिकाये सीलक्खन्धवग्गटीका एकन्तलाभीवसेनेव, न पन " तत्थ द्वे उद्धमाघातनिकसञीवादचतुक्को एवमयं । सरसतेकच्चसस्सतवादादयो विय लाभी अलाभीवसेन पवत्तो । तथा हि वृत्तं जना "तिआदि । यदि एवं कस्मा सस्सतवादादिदेसनाहि इध अञ्ञथा देसना पवत्ताति ? वुच्चते - देसनाविलासप्पत्तितो । देसनाविलासप्पत्ता हि बुद्ध भगवन्तो, ते वेनेय्यज्झासयानुरूपं विविधेनाकारेन धम्मं देसेन्ति, अञ्ञथा इधापि च एवं भगवा देसेय्य "इध भिक्खवे एकच्चो समणो वा ब्राह्मणो वा आतप्पमन्वाय... पे०... यथासमाहिते चित्ते सत्तानं चुतूपपातञाणाय चित्तं अभिनिन्नामेति, सो दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन अरहतो चुतिचित्तं पस्सति, पुथूनं वा परसत्तानं, न हेव खो तदुद्धं उपपत्तिं, सो एवमाह 'यथा खो भो अयं अत्ता' "तिआदिना विसेसलाभिनो, तक्किनो च विसुं कत्वा, तस्मा देसनाविलासेन वेनेय्यज्झासयानुरूपं सस्सतवादादिदेस नाहि अञ्ञथायं देसना पवत्ताति दट्ठब्बं । Jain Education International अथ वा एकच्चसस्सतवादादीसु विय न इध तक्कीवादितो विसेसलाभीवादो भिन्नाकारो, अथ खो समानभेदताय समानाकारोयेवाति इमस्स विसेसस्स पकासनत्थं भगवता अयमुच्छेदवादो पुरिमवादेहि विसिट्ठाकारो देसितो । सम्भवति हि तक्किनपि अनुस्वादिवसेन अधिगमवतो विय इध अभिनिवेसो । अथ वा न इमा दिट्ठियो भगवता अनागते एवं भावीवसेन देसिता, नापि परिकप्पवसेन, अथ खो यथा यथा दिट्ठिगतिकेहि “इदमेव सच्चं, मोघमञ्ञ "न्ति पञ्ञत्ता, तथा तथा यथाभुच्चं सब्बञ्जतञ्जन परिच्छिन्दित्वा पकासिता । येहि गम्भीरादिप्पकारा अपुथुज्जनगोचरा बुद्धधम्मा पकासन्ति, येसञ्च परिकित्तनेन तथागता सम्मदेव थोमिता होन्ति । उच्छेदवादीहि च दिट्टिगतिकेहि यथा उत्तरुत्तरभवदस्सीहि अपरभवदस्सीनं तेसं वादपटिसेधवसेन सकसकवादा पतिट्ठापिता, तथायं देसना पवत्ताति पुरिमदेसनाहि इमिस्सा देसनाय पवत्तिभेदो न चोदेतब्बी । एवञ्च कत्वा अरूपभवभेदवसेन विय कामरूपभवभेदवसेनापि उच्छेदवादो विभजित्वा दट्ठब्बो । अथ वा पच्चेकं कामरूपभवभेदवसेन विय अरूपभववसेनापि न विभजित्वा वत्तब्बो, एवञ्च सति भगवता वुत्तसत्तकतो बहुतरभेदो, अप्पतरभेदो वा उच्छेदवादो आपज्जतीति एवं पकारापि चोदना अनवकासावाति । एत्थाह युत्तं ताव पुरिमेसु तीसु दादेसु 'कायस्स भेदाति वृत्तं पञ्चवोकारभवपरियापन्नं अत्तभावं आरम्भ पवत्तत्ता तेसं वादानं, चतुवोकारभवपरियापन्नं पन अत्तभावं निस्साय पवत्तेसु चतुत्थादीसु चतूसु वादेसु कस्मा 'कायस्स भेदा "ति 154 ( १.८४-८४) For Private & Personal Use Only 64 अयं 66 www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy