SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १५२ दीघनिकाये सीलक्खन्धवग्गटीका (१.७८-८३-७८-८३) दस्सितं होति । कसिणग्गहणञ्चेत्थ साय विसयदस्सनं, एवं विपुलकसिणवसेनाति एत्थापि अत्थो वेदितब्बो। एवञ्च कत्वा अन्तानन्तिकवादे, इध च अन्तानन्तिकचतुक्के पठमदुतियवादेहि इमेसं द्विन्नं वादानं विसेसो सिद्धो होति, अञथा वुत्तप्पकारेसु वादेसु पुब्बन्तापरन्तकप्पनभेदेन सतिपि केहिचि विसेसे केहिचि नत्थि येवाति । अथ वा "अङ्गुट्टप्पमाणो अत्ता, यवप्पमाणो, अणुमत्तो वा अत्ता"ति आदिदस्सनवसेन परित्तो सञी चाति परित्तसञ्जी, कपिलकणादादयो विय अत्तनो सब्बगतभावपटिजाननवसेन अप्पमाणो सञी चाति अप्पमाणसञीति एवम्पेत्थ अत्थो दट्ठब्बो । दिब्बचक्खुपरिभण्डताय यथाकम्मूपगाणस्स दिब्बचक्खुपभावजनितेन यथाकम्मूपगाणेन दिस्समानापि सत्तानं सुखादिसमङ्गिता दिब्बचक्खुनाव दिट्ठा होतीति आह "दिब्बेन चक्खुना"तिआदि । ननु च “एकन्तसुखी अत्ता"तिआदिवादानं अपरन्तदिट्ठिभावतो "निब्बत्तमानं दिस्वा''ति वचनं अनुपन्नन्ति ? नानुपपन्नं, अनागतस्स एकन्तसुखिभावादिकस्स पकप्पनं पच्चुप्पन्नाय निब्बत्तिया दस्सनेन अधिप्पेतन्ति । तेनेवाह "निब्बत्तमानं दिस्वा ‘एकन्तसुखी'ति गण्हाती"ति । एत्थ च तसं तस्सं भूमियं बहुलं सुखादिसहितधम्मप्पवत्तिदस्सनेन तेसं “एकन्तसुखी''ति गाहो दट्ठब्बो। अथ वा हत्थिदस्सकअन्धा विय दिट्टिगतिका यं यदेव पस्सन्ति, तं तदेव अभिनिविस्स वोहरन्तीति न एत्थ युत्ति मग्गितब्बा। असञी नेवसञीनासञ्जीवादवण्णना ७८-८३. असञ्जीवादे असञभवे निब्बत्तसत्तवसेन पठमवादो, “सधे अत्ततो समनुपस्सती"ति एत्थ वुत्तनयेन सख्येव “अत्ता"ति गहेत्वा तस्स किञ्चनभावेन ठिताय अञाय सञाय अभावतो “असञ्जी"ति पवत्तो दुतियवादो, तथा सजाय सह रूपधम्मे, सब्बे एव वा रूपारूपधम्मे “अत्ता"ति गहेत्वा पवत्तो ततियवादो, तक्कगाहवसेनेव चतुत्थवादो पवत्तो। तस्स पुब्बे वुत्तनयेनेव अत्थो वेदितब्बो । दुतियचतुक्केपि कसिणरूपस्स असञ्जाननसभावताय असञ्जीति कत्वा अन्तानन्तिकवादे वुत्तनयेनेव चत्तारोपि वेदितब्बा। तथा नेवसजीनासञ्जीवादेपि नेवसञ्जीनासञीभवे निब्बत्तसत्तस्सेव चुतिपटिसन्धीसु, सब्बत्थ वा पटुसझाकिच्चं कातुं असमत्थाय सुखुमाय सञाय अस्थिभावपटिजाननवसेन पठमवादो, असञ्जीवादे वुत्तनयेन सुखुमाय सञाय वसेन, सञ्जाननसभावतापटिजानेन च दुतियवादादयो पवत्ताति एवं एकेन पकारेन 152 Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy