SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ (१.७६-७७-७६-७७) सञ्जीवादवण्णना निच्चपरियायता वेदितब्बा, रोगरहिततासीसेन वा निधिबकारताय निच्चतं पटिजानाति दिट्ठिगतिकोति आह “अरोगोति निच्चो"ति । कसिणुग्घाटिमाकासपठमारुप्पविञआणनस्थिभावआकिञ्चचायतनानि अरूपसमापत्तिनिमित्तं निम्बपण्णे तित्तकरसो विय सरीरपरिमाणो अरूपी अत्ता तत्थ तिकृतीति निगण्ठाति आह "निगण्ठादयो विया"ति । मिस्सकगाहवसेनाति रूपारूपसमापत्तीनं निमित्तानि एकज्झं कत्वा "एको अत्ता''ति, तत्थ पवत्तसञञ्चस्स “सञ्जा''ति गहणवसेन । अयहि दिट्ठिगतिको रूपारूपसमापत्तिलाभिताय तन्निमित्तं रूपभावेन अरूपभावेन च अत्ता उपतिद्वति, तस्मा “रूपी च अरूपी चा"ति अभिनिवेसं जनेसि अज्झत्तवादिनो विय, तक्कमत्तेनेव वा रूपारूपधम्मानं मिस्सकग्गहणवसेन “रूपी अरूपी च अत्ता होती"ति । तक्कगाहेनेवाति सङ्खारावसेससुखुमभावप्पत्तधम्मा विय अच्चन्तसुखुमभावप्पत्तिया सकिच्चसाधनासमत्थताय थम्भकुट्टहत्थपादादिसङ्घातो विय नेव रूपी, रूपसभावानतिवत्तनतो अरूपीति एवं पवत्ततक्कगाहेन । अथ वा अन्तानन्तिकचतक्कवादे विय अञमञपटिक्खेपवसेन अत्थो वेदितब्बो। केवलं पन तत्थ देसकालभेदवसेन ततियचतुत्थवादा दस्सिता, इध कालवत्थुभेदवसेनाति अयमेव विसेसोति । कालभेदवसेन चेत्थ ततियवादस्स पवत्ति रूपारूपनिमित्तानं सह अनुपट्ठानतो। चतुत्थवादस्स पन वत्थुभेदवसेन पवत्ति रूपारूपधम्मानं समूहतो “एको अत्ता''ति तक्कनवसेनाति तत्थ वुत्तनयानुसारेन वेदितब्बं । दुतियचतुक्के यं वत्तबं, तं “अमति गच्छति एत्थ भावो ओसान''न्तिआदिना अन्तानन्तिकवादे वुत्तनयेन वेदितब्बं । — यदिपि अट्ठसमापत्तिलाभिनो दिट्ठिगतिकस्स वसेन समापत्तिभेदेन सञ्जाभेदसम्भवतो "नानत्तसञ्जी अत्ता''ति अयम्पि वादो समापन्नकवसेन लब्भति । तथापि समापत्तियं एकरूपेनेव सजाय उपदानतो समापन्नकवसेन "एकत्तसञ्जी"ति आह। तेनेवेत्थ समापन्नकग्गहणं कतं । एकसमापत्तिलाभिनो एव वा वसेन अत्थो वेदितब्बो । समापत्तिभेदेन सञ्जाभेदसम्भवेपि बहिद्धा पुथुत्तारम्मणे सञानानत्तेन ओळारिकेन नानत्तसञ्जितं दस्सेतुं “असमापन्नकवसेन नानत्तसञ्जी"ति वुत्तं । “परित्तकसिणवसेन परित्तसञ्जी"ति इमिना सतिपि साविनिमुत्ते धम्मे “सञ्जायेव अत्ता"ति वदतीति 151 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy