SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये पाथिकवग्गट्ठकथा (५.१५०-१५०) पाय चस्स दिस्वा एकच्चे आसवा परिक्खीणा होन्ति । अयं वुच्चति पुग्गलो कायसक्खी''ति (धातु० २६) । ___ दिट्ठन्तं पत्तोति दिटिप्पत्तो। तत्रिदं सङ्ग्रेपलक्खणं, दुक्खा सङ्घारा सुखो निरोधोति आतं होति दिटुं विदितं सच्छिकतं पस्सितं पञ्जायाति दिटिप्पत्तो। वित्थारतो पनेसोपि कायसक्खि विय छब्बिधो होति । तेनेवाह - "इधेकच्चो पुग्गलो इदं दुक्खन्ति यथाभूतं पजानाति...पे०... अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं पजानाति, तथागतप्पवेदिता चस्स धम्मा पञ्जाय वोदिट्ठा होन्ति वोचरिता, पञाय चस्स दिस्वा एकच्चे आसवा परिक्खीणा होन्ति । अयं वुच्चति पुग्गलो दिट्ठिप्पत्तो''ति (धातु० २७)। ___सद्धाय विमुत्तोति साविमुत्तो। सोपि वुत्तनयेनेव छबिधो होति। तेनेवाह - "इधेकच्चो पुग्गलो इदं दुक्खन्ति यथाभूतं पजानाति, अयं दुक्खसमुदयोति यथाभूतं पजानाति, अयं दुक्खनिरोधोति यथाभूतं पजानाति, अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं पजानाति, तथागतप्पवेदिता चस्स धम्मा पञाय वोदिट्ठा होन्ति वोचरिता, पाय चस्स दिस्वा एकच्चे आसवा परिक्खीणा होन्ति नो च खो यथा दिट्ठिप्पत्तस्स । अयं वुच्चति पुग्गलो सद्धाविमुत्तो"ति (धातु० २८)। एतेसु हि सद्धाविमुत्तस्स पुब्बभागमग्गक्खणे सद्दहन्तस्स विय, ओकप्पेन्तस्स विय, अधिमुच्चन्तस्स विय च किलेसक्खयो होति । दिट्ठिप्पत्तस्स पुब्बभागमग्गक्खणे किलेसच्छेदकं आणं अदन्धं तिखिणं सूरं हुत्वा वहति । तस्मा यथा नाम नातितिखिणेन असिना कदलिं छिन्दन्तस्स छिन्नट्ठानं न मटुं होति, असि न सीघं वहति, सद्दो सुय्यति, बलवतरो वायामो कातब्बो होति, एवरूपा सद्धाविमुत्तस्स पुब्बभागमग्गभावना | यथा पन अतिनिसितेन असिना कदलिं छिन्दन्तस्स छिन्नट्ठानं मटुं होति, असि सीघं वहति, सद्दो न सुय्यति, बलवतरं वायामकिच्चं न होति, एवरूपा पञ्जाविमुत्तस्स पुब्बभागमग्गभावना वेदितब्बा । धम्मं अनुस्सरतीति धम्मानुसारी। धम्मोति पञ्जा, पञ्जापुब्बङ्गमं मग्गं भावेतीति अत्थो । सद्धानुसारिम्हिपि एसेव नयो, उभोपेते सोतापत्तिमग्गट्ठायेव । वुत्तम्पि चेतं “यस्स पुग्गलस्स सोतापत्तिफलसच्छिकिरियाय पटिपन्नस्स पञ्जिन्द्रियं अधिमत्तं होति, पञआवाहिं पापुब्बङ्गमं अरियमग्गं भावेति । अयं वुच्चति पुग्गलो धम्मानुसारी"ति । तथा “यस्स पुग्गलस्स सोतापत्तिफलसच्छिकिरियाय पटिपन्नस्स सद्धिन्द्रियं अधिमत्तं 66 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy