SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ (५.१५०-१५०) पुग्गलपण्णत्तिदेसनावण्णना दस्सनसमापत्ति। दुतियज्झानं दुतिया। ततियज्झानं ततिया। चतुत्थज्झानं चतुत्था दस्सनसमापत्ति । तथा पठममग्गो पठमा दस्सनसमापत्ति । दुतियमग्गो दुतिया । ततियमग्गो ततिया । चतुत्थमग्गो चतुत्था दस्सनसमापत्तीति । सेसमेत्थ पुरिमनयेनेव योजेतब्बं । पुग्गलपण्णत्तिदेसनावण्णना १५०. पुग्गलपण्णत्तीसूति लोकवोहारवसेन “सत्तो पुग्गलो नरो पोसो''ति एवं पापेतब्बासु लोकपञ्ञत्तीसु । बुद्धानहि द्वे कथा सम्मुतिकथा, परमत्थकथाति पोट्ठपादसुत्ते (दी० नि० अट्ठ० १.४३९-४४३) वित्थारिता । तत्थ पुग्गलपण्णत्तीसूति अयं सम्मुतिकथा। इदानि ये पुग्गले पञपेन्तो पुग्गलपण्णत्तीसु भगवा अनुत्तरो होति, ते दस्सेन्तो सत्तिमे भन्ते पुग्गला। उभतोभागविमुत्तोतिआदिमाह। तत्थ उभतोभागविमुत्तोति द्वीहि भागेहि विमुत्तो, अरूपसमापत्तिया रूपकायतो विमुत्तो, मग्गेन नामकायतो। सो चतुन्नं अरूपसमापत्तीनं एकेकतो वुट्ठाय सङ्घारे सम्मसित्वा अरहत्तप्पत्तानं, चतुनं, निरोधा वुट्ठाय अरहत्तप्पत्तअनागामिनो च वसेन पञ्चविधी होति । पाळि पनेत्थ “कतमो च पुग्गलो उभतोभागविमुत्तो? इधेकच्चो पुग्गलो अट्ठविमोक्खे कायेन फुसित्वा विहरति, पाय चस्स दिस्वा आसवा परिक्खीणा होन्ती"ति (धातु० २४) एवं अट्ठविमोक्खलाभिनो वसेन आगता। पआय विमुत्तोति पआविमुत्तो। सो सुक्खविपस्सको च, चतूहि झानेहि वुट्ठाय अरहत्तं पत्ता चत्तारो चाति इमेसं वसेन पञ्चविधोव होति । पाळि पनेत्थ अट्ठविमोक्खपटिक्खेपवसेनेव आगता। यथाह "न हेव खो अट्ठ विमोक्खे कायेन फुसित्वा विहरति । पञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति । अयं वुच्चति पुग्गलो पञ्जाविमुत्तो"ति (धातु० २५)। फुट्ठन्तं सच्छि करोतीति कायसक्खि। सो झानफस्सं पठमं फुसति, पच्छा निरोधं निब्बानं सच्छिकरोति, सो सोतापत्तिफलटुं आदि कत्वा याव अरहत्तमग्गट्ठा छब्बिधो होतीति वेदितब्बो । तेनेवाह "इधेकच्चो पुग्गलो अट्ठ विमोक्खे कायेन फुसित्वा विहरति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy