SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ (५.१४५-१४५) कुसलधम्मदेसनावण्णना ५९ उपसङ्कमन्तो, तदायेव सावकपारमीञाणं पटिलभीति । तंदिवसहि थेरो तालवण्टं गहेत्वा भगवन्तं बीजमानो ठितो तं देसनं सुत्वा तत्थेव सावकपारमीजाणं हत्थगतं अकासि । उत्तरुत्तरं पणीतपणीतन्ति उत्तरुत्तरञ्चेव पणीतपणीतञ्च कत्वा देसेसि । कण्हसुक्कसप्पटिभागन्ति कण्हञ्चेव सुक्कञ्च । तञ्च खो सप्पटिभागं सविपक्खं कत्वा । कण्हं पटिबाहित्वा सुक्कं, सुक्कं पटिबाहित्वा कण्हन्ति एवं सप्पटिभागं कत्वा कण्हसुक्कं देसेसि, कण्हं देसेन्तोपि च सउस्साहं सविपाकं देसेसि, सुक्कं देसेन्तोपि सउस्साहं सविपाकं देसेसि । तस्मिं धम्मे अभिञा इधेकच्चं धम्मं धम्मेसु निमगमन्ति तस्मिं देसिते धम्मे एकच्चं धम्मं नाम सावकपारमीत्राणं सजानित्वा धम्मेसु निट्ठमगमं । कतमेसु धम्मेसूति ? चतुसच्चधम्मसु । एत्थायं थेरसल्लापो, काळवल्लवासी सुमत्थेरो ताव वदति "चतुसच्चधम्मेसु इदानि निट्ठगमनकारणं नत्थि । अस्सजिमहासावकस्स हि दिढदिवसेयेव सो पठममग्गेन चतुसच्चधम्मेसु निढें गतो, अपरभागे सूकरखतलेणद्वारे उपरि तीहि मग्गेहि चतुसच्चधम्मसु निझैं गतो, इमस्मिं पन ठाने 'धम्मेसूति बुद्धगुणेसु निद्रं गतो"ति । लोकन्तरवासी चूळसीवत्थेरो पन “सब्बं तथैव वत्वा इमस्मिं पन ठाने 'धम्मेसूति अरहत्ते निहुँ गतो"ति आह । दीघभाणकतिपिटकमहासीवत्थेरो पन “तथेव पुरिमवादं वत्वा इमस्मिं पन ठाने 'धम्मेसूति सावकपारमीञाणे निटुं गतो''ति वत्वा “बुद्धगुणा पन नयतो आगता"ति आह । सत्थरि पसीदिन्ति एवं सावकपारमीजाणधम्मेसु निहूँ गन्त्वा भिय्योसोमत्ताय “सम्मासम्बुद्धो वत सो भगवा"ति सत्थरि पसीदिं । स्वाक्खातो भगवता धम्मोति सुटु अक्खातो सुकथितो निय्यानिको मग्गो फलत्थाय निय्याति रागदोसमोहनिम्मदनसमत्थो । - सुप्पटिपनो सोति बुद्धस्स भगवतो सावकसङ्घोपि वङ्कादिदोसविरहितं सम्मापटिपदं पटिपन्नत्ता सुप्पटिपन्नोति पसन्नोम्हि भगवतीति दस्सेति । कुसलधम्मदेसनावण्णना १४५. इदानि दिवाट्टाने निसीदित्वा समापज्जिते सोळस अपरापरियधम्मे दस्सेतुं अपरं पन भन्ते एतदानुत्तरियन्ति देसनं आरभि । तत्थ अनुत्तरियन्ति अनुत्तरभावो। यथा 59 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy