SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ५८ दीघनिकाये पाथिकवग्गट्ठकथा न देन्ति, तस्मा "पञ्ञाय दुब्बलीकरणा'' ति वुच्चन्ति । सुप्पतिट्ठितचित्ताति चतूसु सतिपट्ठानेसु सुटु ठपितचित्ता हुत्वा । सत्त बोझ यथाभूतन्ति सत्त बोझङ्गे यथासभावेन भावेत्वा । अनुत्तरं सम्मासम्बोधिन्ति अरहत्तं सब्बञ्जतञ्जाणं वा पटिविज्झिंसूति दस्सेति । अपिचेत्थ सतिपट्ठानाति विपस्सना | सम्बोज्झङ्गा मग्गो । अनुत्तरासम्मासम्बोधि अरहत्तं । सतिपट्ठानाति वा मग्गाति वा बोज्झङ्गमिस्सका । सम्मासम्बोधि अरहत्तमेव । दीघभाणक महासीवत्थेरो पनाह “सतिपट्ठाने विपस्सनाति गहेत्वा बोज्झङ्गे मग्गो च सब्बञ्जतञ्ञाणञ्चाति गहिते सुन्दरो पञ्हो भवेय्य, न पनेवं गहित "न्ति । इति थेरो सब्बञ्ञबुद्धानं नीवरणप्पहाने सतिपट्ठानभावनाय सम्बोधियञ्च मज्झे भिन्नसुवण्णरजतानं विय नानत्ताभावं दस्सेति । (५.१४४-१४४) इध ठत्वा उपमा संसन्देतब्बा - आयस्मा हि सारिपुत्तो पच्चन्तनगरं दस्सेसि, पाकारं दस्सेसि, परियायपथं दस्सेसि, द्वारं दस्सेसि, पण्डितदोवारिकं दस्सेसि, नगरं पवेसनकनिक्खमनके ओळारिके पाणे दस्सेसि, पण्डितदोवारिकस्स तेसं पाणानं पाकटभावञ्च दस्सेसि । तत्थ किं केन सदिसन्ति चे । नगरं विय हि निब्बानं, पाकारो विय सीलं, परियायपथो विय हिरी, द्वारं विय अरियमग्गो, पण्डितदोवारिको विय धम्मसेनापति, नगरप्पविसनकनिक्खमनकओळारिकपाणा विय अतीतानागतपचुप्पन्ना बुद्धा, दोवारिक तेसं पाणानं पाक भावो विय आयस्तो सारिपुत्तस्स अतीतानागतपच्चुप्पन्नबुद्धानं सीलसमथादीहि पाकटभावो । एत्तावता थेरेन भगवा एवमहं सावकपारमीञाणे ठत्वा धम्मन्वयेन नयग्गाहेन जानामीति अत्तनो सीहनादस्स अनुयोगो दिन्नो होति । Jain Education International १४४. इधाहं, भन्ते, येन भगवाति इमं देसनं कस्मा आरभि ? सावकपारमीआणस्स निप्फत्तिदस्सनत्थं । अयञ्हेत्थ अधिप्पायो, भगवा अहं सावकपारमीञाणं पटिलभन्तो पञ्चनवुतिपासण्डे न अञ्ञ एकम्पि समणं वा ब्राह्मणं वा उपसङ्कमित्वा सावकपारमीञाणम्पि पटिलभिं, तुम्हेयेव उपसङ्कमित्वा तुम्हे पयिरुपासन्तो पटिल भिन्ति । तत्थ इधाति निपातमत्तं । उपसङ्कमि धम्मसवनायाति तुम्हे उपसङ्कमन्तो पनाहं न चीवरादिहेतु उपसङ्कमन्तो, धम्मसवनत्थाय उपसङ्कमन्तो । एवं उपसङ्कमित्वा सावकाराणं पटिलभं । कदा पन थेरो धम्मसवनत्थाय उपसङ्कमन्तोति । सूकरखत भागिनेय्यदीघनखपरिब्बाजकस्स वेदनापरिग्गहसुत्तन्तकथनदिवसे (म० नि० २.२०५) 58 For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy