SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये पाथिकवग्गट्ठकथा (५.१४२-१४२) वच्छायनो, समणं गोतमं पसंसाय पसंसती''तिआदीसु (म० नि० ३.२८०) सेटे । “अप्पमाणो उळारो ओभासो"तिआदीसु (दी० नि० २.३२) विपुले । स्वायमिध सेढे आगतो। तेन वुत्तं- “उळाराति सेट्ठा''ति | आसभीति उसभस्स वाचासदिसी अचला असम्पवेधी। एकंसो गहितोति अनुस्सवेन वा आचरियपरम्पराय वा इतिकिराय वा पिटकसम्पदानेन वा आकारपरिवितक्केन वा दिट्ठिनिज्झानक्खन्तिया वा तक्कहेतु वा नयहेतु वा अकथेत्वा पच्चक्खतो आणेन पटिविज्झित्वा विय एकंसो गहितो, सन्निट्ठानकथाव कथिताति अत्थो । सीहनादोति सेट्ठनादो, नेव दन्धायन्तेन न गग्गरायन्तेन सीहेन विय उत्तमनादो नदितोति अत्थो । किं ते सारिपुत्ताति इमं देसनं कस्मा आरभीति ? अनुयोगदापनत्थं । एकच्चो हि सीहनादं नदित्वा अत्तनो सीहनादे अनुयोगं दातुं न सक्कोति, निघसनं नक्खमति, लेपे पतितमक्कटो विय होति । यथा धममानं अपरिसुद्धलोहं झायित्वा झामअङ्गारो होति, एवं झामगारो विय होति । एको सीहनादे अनुयोगं दापियमानो दातुं सक्कोति, निघसनं खमति, धममानं निदोसजातरूपं विय अधिकतरं सोभति, तादिसो थेरो । तेन नं भगवा “अनुयोगक्खमो अय"न्ति अत्वा सीहनादे अनुयोगदापनत्थं इमम्पि देसनं आरभि । तत्थ सब्बे तेति सब्बे ते तया । एवंसीलातिआदीसु लोकियलोकुत्तरवसेन सीलादीनि पुच्छति । तेसं वित्थारकथा महापदाने कथिताव । किं पन ते, सारिपुत्त, ये ते भविस्सन्तीति अतीता च ताव निरुद्धा, अपण्णत्तिकभावं गता दीपसिखा विय निब्बुता, एवं निरुद्धे अपण्णत्तिकभावं गते त्वं कथं जानिस्ससि, अनागतबुद्धानं पन गुणा किन्ति तया अत्तनो चित्तेन परिच्छिन्दित्वा विदिताति पुच्छन्तो एवमाह । किं पन ते, सारिपुत्त, अहं एतरहीति अनागतापि बुद्धा अजाता अनिब्बत्ता अनुप्पन्ना, तेपि कथं त्वं जानिस्ससि ? तेसहि जाननं अपदे आकासे पददस्सनं विय होति । इदानि मया सद्धिं एकविहारे वससि, एकतो भिक्खाय चरसि, धम्मदेसनाकाले दक्खिणपस्से निसीदसि, किं पन मय्हं गुणा अत्तनो चेतसा परिच्छिन्दित्वा विदिता तयाति अनुयुञ्जन्तो एवमाह । थेरो पन पुच्छिते पुच्छिते “नो हेतं, भन्ते"ति पटिक्खिपति । थेरस्स च विदितम्पि 56 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy