SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ (५.१४२-१४२) सारिपुत्तसीहनादवण्णना अब्भन्तरे पीतिसोमनस्सं अवत्थरमानं वातो विय भस्तं, उब्भिज्जित्वा उग्गतउदकं विय महारहदं सकलसरीरं पूरेति । ततो थेरस्स "सुपत्थिता वत मे पत्थना, सुलद्धा मे पब्बज्जा, य्वाहं एवंविधस्स सत्थु सन्तिके पब्बजितो"ति आवज्जन्तस्स बलवतरं पीतिसोमनस्सं उप्पज्जि। अथ थेरो “कस्साहं इमं पीतिसोमनस्सं आरोचेय्य"न्ति चिन्तेन्तो अञो कोचि समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा मम इमं पसादं अनुच्छविकं कत्वा पटिग्गहेतुं न सक्खिस्सति, अहं इमं सोमनस्सं सत्थुनोयेव पवेदेय्यामि, सत्थाव मे पटिग्गण्हितुं सक्खिस्सति, सो हि तिठ्ठतु मम पीतिसोमनस्सं, मादिसस्स समणसतस्स वा समणसहस्सस्स वा समणसतसहस्सस्स वा सोमनस्सं पवेदेन्तस्स सब्बेसं मनं गण्हन्तो पटिग्गहेतुं सक्कोति । सेय्यथापि नाम अट्ठारस योजनानि अवत्थरमानं गच्छन्तिं चन्दभागमहानदिं कुसुम्भा वा कन्दरा वा सम्पटिच्छितुं न सक्कोन्ति, महासमुद्दोव तं सम्पटिच्छति । महासमुद्दो हि तिट्ठतु चन्दभागा, एवरूपानं नदीनं सतम्पि सहस्सम्पि सतसहस्सम्पि सम्पटिच्छति, न चस्स तेन ऊनत्तं वा पूरत्तं वा पञ्जायति, एवमेव सत्था मादिसस्स समणसतस्स समणसहस्सस्स समणसतसहस्सस्स वा पीतिसोमनस्सं पवेदेन्तस्स सब्बेसं मनं गण्हन्तो पटिग्गहेतुं सक्कोति। सेसा समणब्राह्मणादयो चन्दभागं कुसुम्भकन्दरा विय मम सोमनस्सं सम्पटिच्छितुं न सक्कोन्ति । हन्दाहं मम पीतिसोमनस्सं सत्थुनोव आरोचेमीति पल्लवं विनिब्भुजित्वा चम्मक्खण्डं पप्फोटेत्वा आदाय सायन्हसमये पुप्फानं वण्टतो छिज्जित्वा पग्धरणकाले सत्थारं उपसङ्कमित्वा अत्तनो सोमनस्सं पवेदेन्तो एवंपसन्नो अहं, भन्तेतिआदिमाह । तत्थ एवंपसन्नोति एवं उप्पन्नसद्धो, एवं सद्दहामीति अत्थो । भिय्योभिज्ञतरोति भिय्यतरो अभिजातो, भिय्यतराभिञो वा, उत्तरितरत्राणोति अत्थो । सम्बोधियन्ति सब्ब तञाणे अरहत्तमग्गजाणे वा, अरहत्तमग्गेनेव हि बुद्धगुणा निप्पदेसा गहिता होन्ति । द्वे हि अग्गसावका अरहत्तमग्गेनेव सावकपारमीत्राणं पटिलभन्ति । पच्चेकबुद्धा पच्चेकबोधिजाणं । बुद्धा सब्ब ताणञ्चेव सकले च बुद्धगुणे। सब्बन्हि नेसं अरहत्तमग्गेनेव इज्झति । तस्मा अरहत्तमग्गजाणं सम्बोधि नाम होति । तेन उत्तरितरो भगवता नत्थि । तेनाह "भगवता भिय्योभितरो यदिदं सम्बोधिय"न्ति । १४२. उळाराति सेट्ठा। अयहि उळारसद्दो "उळारानि खादनीयानि खादन्ती''तिआदीसु (म० नि० १.३६६) मधुरे आगच्छति । “उळाराय खलु भवं, 55 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy