SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ (२.५९-६०) उपक्किलेसवण्णना १.३९३) वित्थारितनयेनेव वेदितब्बानि । तपं समादियतीति अचेलकभावादिकं तपं सम्मा आदियति, दळ्हं गण्हाति। अत्तमनो होतीति को अञ्जो मया सदिसो इमस्मिं तपे अत्थीति तुट्ठमनो होति । परिपुण्णसङ्कप्पोति अलमेत्तावताति एवं परियोसितसङ्कप्पो, इदञ्च तित्थियानं वसेन आगतं । सासनावचरेनापि पन दीपेतब्बं । एकच्चो हि धुतङ्गं समादियति, सो तेनेव धुतङ्गेन को अञ्जो मया सदिसो धुतङ्गधरोति अत्तमनो होति परिपुण्णसङ्कप्पो । तपस्सिनो उपक्किलेसो होतीति दुविधस्सापेतस्स तपस्सिनो अयं उपक्किलेसो होति । एत्तावतायं तपो उपक्किलेसो होतीति वदामि । अत्तानुक्कंसेतीति “को मया सदिसो अत्थी'"ति अत्तानं उक्कंसति उक्खिपति । परं वम्भेतीति “अयं न मादिसो"ति परं संहारेति अवक्खिपति । मज्जतीति मानमदकरणेन मज्जति । मुच्छतीति मुच्छितो होति गधितो अज्झापन्नो । पमादमापज्जतीति एतदेव सारन्ति पमादमापज्जति । सासने पब्बजितोपि धुतङ्गसुद्धिको होति, न कम्मट्ठानसुद्धिको । धुतङ्गमेव अरहत्तं विय सारतो पच्चेति । ५९. लाभसक्कारसिलोकन्ति एत्थ चत्तारो पच्चया लब्भन्तीति लाभा, तेयेव सुट्ट कत्वा पटिसङ्खरित्वा लद्धा सक्कारो, वण्णभणनं सिलोको। अभिनिब्बत्तेतीति अचेलकादिभावं तेरसधुतङ्गसमादानं वा निस्साय महालाभो उप्पज्जति, तस्मा "अभिनिब्बत्तेती"ति वुत्तो। सेसमेत्थ पुरिमवारनयेनेव दुविधस्सापि तपस्सिनो वसेन वेदितब्बं । ६०. वोदासं आपज्जतीति द्वेभागं आपज्जति, द्वे भागे करोति । खमतीति रुच्चति । नक्खमतीति न रुच्चति । सापेक्खो पजहतीति सतण्हो पजहति । कथं ? पातोव खीरभत्तं भुत्तो होति । अथस्स मंसभोजनं उपनेति । तस्स एवं होति “इदानि एवरूपं कदा लभिस्साम, सचे जानेय्याम, पातोव खीरभत्तं न भुजेय्याम, किं मया सक्का कातुं, गच्छ भो, त्वमेव भुञ्जा'"ति जीवितं परिच्चजन्तो विय सापेक्खो पजहति । गघितोति गेधजातो । मुच्छितोति बलवतण्हाय मुच्छितो संमुट्ठस्सती हुत्वा। अज्झापन्नोति आमिसे अतिलग्गो, “भुञ्जिस्सथ, आवुसो"ति धम्मनिमन्तनमत्तम्पि अकत्वा महन्ते महन्ते कबळे करोति । अनादीनवदस्सावीतिआदीनवमत्तम्पि न पस्सति । अनिस्सरणपोति इध 19 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy