SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ १८ दीघनिकाये पाथिकवग्गट्ठकथा (२.५५-५८) आदिब्रह्मचरियन्ति पुराणब्रह्मचरियसङ्खातं अरियमग्गं । इदं वुत्तं होति- “को नाम सो, भन्ते, धम्मो येन भगवता सावका विनीता अज्झासयादिब्रह्मचरियभूतं अरियमग्गं पूरेत्वा अरहत्ताधिगमवसेन अस्सासपत्ता पटिजानन्ती"ति । तपोजिगुच्छावादवण्णना ५५. विष्पकताति ममागमनपच्चया अनिट्ठिता, व हुत्वा ठिता, कथेहि, अहमेतं निठ्ठपेत्वा मत्थकं पापेत्वा दस्सेमीति सब्ब पवारणं पवारेसि। ५६. दुजानं खोति भगवा परिब्बाजकस्स वचनं सुत्वा “अयं परिब्बाजको मया सावकानं देसेतब्बं धम्मं तेहि पूरेतब् पटिपत्तिं पुच्छति, सचस्साहं आदितोव तं कथेस्सामि, कथितम्पि नं न जानिस्सति, अयं पन वीरियेन पापजिगुच्छनवादो, हन्दाहं एतस्सेव विसये पहं पुच्छापेत्वा पुथुसमणब्राह्मणानं लद्धिया निरत्थकभावं दस्सेमि । अथ पच्छा इमं पहं ब्याकरिस्सामी''ति चिन्तेत्वा दुज्जानं खो एतन्तिआदिमाह । तत्थ सके आचरियकेति अत्तनो आचरियवादे । अधिजेगुच्छेति वीरियेन पापजिगुच्छनभावे । कथं सन्ताति कथं भूता। तपोजिगुच्छाति वीरियेन पापजिगुच्छा पापविवज्जना। परिपुण्णाति परिसुद्धा । कथं अपरिपुण्णाति कथं अपरिसुद्धा होतीति एवं पुच्छाति । यत्र हि नामाति यो नाम । ५७. अप्पसद्दे कत्वाति निरवे अप्पसद्दे कत्वा । सो किर चिन्तेसि- "समणो गोतमो एकं पहम्पि न कथेति, सल्लापकथापिस्स अतिबहुका नत्थि, इमे पन आदितो पट्ठाय समणं गोतमं अनुवत्तन्ति चेव पसंसन्ति च, हन्दाहं इमे निस्सद्दे कत्वा सयं कथेमी"ति। सो तथा अकासि । तेन वुत्तं "अप्पसद्दे कत्वा'ति । "तपोजिगुच्छवादा''तिआदीसु तपोजिगुच्छं वदाम, मनसापि तमेव सारतो गहेत्वा विचराम, कायेनपिम्हा तमेव अल्लीना, नानप्पकारकं अत्तकिलमथानुयोगमनुयुत्ता विहरामाति अत्थो। उपक्किलेसवण्णना ५८. तपस्सीति तपनिस्सितको । “अचेलको"तिआदीनि सीहनादे (दी० नि० अट्ठ० 18 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy