SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ १० दीघनिकाये पाथिकवग्गट्ठकथा (१.२२-२७) महाजनसन्निपातञ्चेव तेन भगवतो च आगमनं सुत्वा भयं वा छम्भितत्तं वा लोमहंसो वा उदपादि । सो ततो दुक्खा मुच्चितुकामो तिन्दुकखाणुकपरिब्बाजकारामं अगमासि । तमत्थं दस्सेतुं अथ खो भगवातिआदिमाह। तत्थ उपसङ्कमीति न केवलं उपसङ्कमि, उपसङ्कमित्वा पन दूर अड्डयोजनन्तरं परिब्बाजकारामं पविठ्ठो। तत्थपि चित्तस्सादं अलभमानो अन्तन्तेन आविज्झित्वा आरामपच्चन्ते एकं गहनठानं उपधारेत्वा पासाणफलके निसीदि । अथ भगवा चिन्तेसि - "सचे अयं बालो कस्सचिदेव कथं गहेत्वा इधागच्छेय्य, मा नस्सतु बालो"ति “निसिन्नपासाणफलकं तस्स सरीरे अल्लीनं होतू"ति अधिट्ठासि । सह अधिट्ठानचित्तेन तं तस्स सरीरे अल्लीयि । सो महाअदुबन्धनबद्धो विय छिन्नपादो विय च अहोसि । ___ अस्सोसीति इतो चितो च पाथिकपुत्तं परियेसमाना परिसा तस्स अनुपदं गन्त्वा निसिन्नट्ठानं ञत्वा आगतेन अञ्जतरेन पुरिसेन “तुम्हे कं परियेसथा'"ति वुत्ते पाथिकपुत्तन्ति । सो “तिन्दुकखाणुकपरिब्बाजकारामे निसिन्नोति वुत्तवचनेन अस्सोसि। २२. संसप्पतीति ओसीदति । तत्थेव सञ्चरति । पावळा वुच्चति आनिसदट्टिका | २३. पराभूतरूपोति पराजितरूपो, विनहरूपो वा । २५. गोयुगेहीति गोयुत्तेहि सतमत्तेहि वा सहस्समत्तेहि वा युगेहि । आविच्छेय्यामाति आकड्डेय्याम । छिज्जेय्युन्ति छिन्देय्युं । पाथिकपुत्तो वा बन्धट्ठाने छिज्जेय्य । २६. दारुपत्तिकन्तेवासीति दारुपत्तिकस्स अन्तेवासी । तस्स किर एतदहोसि “तिद्वतु ताव पाटिहारियं, समणो गोतमो 'अचेलो पाथिकपुत्तो आसनापि न वुट्टहिस्सती'ति आह । हन्दाहं गन्त्वा येन केनचि उपायेन तं आसना वुढापेमि। एत्तावता च समणस्स गोतमस्स पराजयो भविस्सती"ति । तस्मा एवमाह । २७. सीहस्साति चत्तारो सीहा तिणसीहो च काळसीहो च पण्डुसीहो च केसरसीहो च । तेसं चतुन्नं सीहानं केसरसीहो अग्गतं गतो, सो इधाधिप्पेतो । मिगरञोति सब्बचतुप्पदानं रञो। आसयन्ति निवासं । सीहनादन्ति अभीतनादं । गोचराय पक्कमेय्यन्ति आहारत्थाय पक्कमेय्यं । वरं वरन्ति उत्तमुत्तमं, थूलं थूलन्ति अत्थो । मुदुमंसानीति मुनि 10 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy