SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ (१.१८-२१) इद्धिपाटिहारियकथावण्णना अचेलो च, भन्ते, पाथिकपुत्तोति एवं एकंसेन भगवतो वाचाय ओधारिताय सचे अचेलो पाथिकपुत्तो। विरूपरूपेनाति विगतरूपेन विगच्छितसभावेन रूपेन अत्तनो रूपं पहाय अदिस्समानेन कायेन । सीहब्यग्घादिवसेन वा विविधरूपेन सम्मुखीभावं आगच्छेय्य । तदस्स भगवतो मुसाति एवं सन्ते भगवतो तं वचनं मुसा भवेय्याति मुसावादेन निग्गण्हाति । ठपेत्वा किर एतं न अओन भगवा मुसावादेन निग्गहितपुब्बोति । १८. द्वयगामिनीति सरूपेन अस्थिभावं, अत्थेन नत्थिभावन्ति एवं द्वयगामिनी । अलिकतुच्छनिष्फलवाचाय एतं अधिवचनं । . १९. अजितोपि नाम लिच्छवीनं सेनापतीति सो किर भगवतो उपट्टाको अहोसि, सो कालमकासि । अथस्स सरीरकिच्चं कत्वा मनुस्सा पाथिकपुत्तं पुच्छिंसु “कुहिं निब्बत्तो सेनापती"ति ? सो आह- "महानिरये निब्बत्तो"ति । इदञ्च पन वत्वा पुन आह "तुम्हाकं सेनापति मम सन्तिकं आगम्म अहं तुम्हाकं वचनमकत्वा समणस्स गोतमस्स वादं पतिट्ठपेत्वा निरये निब्बत्तोम्ही''ति परोदित्याति । तेनुपसङ्कमि दिवाविहारायाति एत्थ “पाटिहारियकरणत्थाया"ति कस्मा न वदति ? अभावा। सम्मुखीभावोपि हिस्स तेन सद्धिं नत्थि, कुतो पाटिहारियकरणं, तस्मा तथा अवत्वा “दिवाविहाराया"ति आह । इद्विपाटिहारियकथावण्णना २०. गहपतिनेचयिकाति गहपति महासाला। तेसहि महाधनधञ्जनिचयो, तस्मा "नेचयिका"ति वुच्चन्ति । अनेकसहस्साति सहस्सेहिपि अपरिमाणगणना । एवं महतिं किर परिसं ठपेत्वा सुनक्खत्तं अञो सन्निपातेतुं समत्थो नत्थि । तेनेव भगवा एत्तकं कालं सुनक्खत्तं गहेत्वा विचरि । २१. भयन्ति चित्तुत्रासभयं । छम्भितत्तन्ति सकलसरीरचलनं । लोमहंसोति लोमानं उद्धग्गभावो। सो किर चिन्तेसि - "अहं अतिमहन्तं कथं कथेत्वा सदेवके लोके अग्गपुग्गलेन सद्धिं पटिविरुद्धो, मय्हं खो पनब्भन्तरे अरहत्तं वा पाटिहारियकरणहेतु वा नत्थि, समणो पन गोतमो पाटिहारियं करिस्सति, अथस्स पाटिहारियं दिस्वा महाजनो 'त्वं दानि पाटिहारियं कातुं असक्कोन्तो कस्मा अत्तनो पमाणमजानित्वा लोके अग्गपुग्गलेन सद्धिं पटिमल्लो हुत्वा गज्जसी'ति कट्ठलेड्डुदण्डादीहि विहेठेस्सती"ति । तेनस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy