SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये पाथिकवग्गट्ठकथा (१.९-१०) कथा तच्छा वा अतच्छा वा होतु, आहारं पन खादित्वा सुहितस्स मे मरणम्पि सुमरण"न्ति द्वे हत्थे जण्णुकानि च भूमियं ठपेत्वा कुच्छिपूरं भुजि । सो रत्तिभागे जीरापेतुं असक्कोन्तो अलसकेन कालमकासि । सचेपि हि सो “न भुजेय्यन्ति चिन्तेय्य, तथापि तं दिवसं भुजित्वा अलसकेन कालं करेय्य | अद्वेज्झवचना हि तथागताति । बीरणथम्बकेति तित्थिया किर “कालङ्कतो कोरक्खत्तियो'"ति सुत्वा दिवसानि गणेत्वा इदं ताव सच्चं जातं, इदानि नं अञत्थ छड्दुत्वा "मुसावादेन समणं गोतमं निग्गहिस्सामा''ति गन्त्वा तस्स सरीरं वल्लिया बन्धित्वा आकड्डन्ता “एत्थ छड्डस्साम, एत्थ छड्डेस्सामा"ति गच्छन्ति । गतगतट्टानं अङ्गणमेव होति । ते कड्ढमाना बीरणथम्बकसुसानंयेव गन्त्वा सुसानभावं अत्वा “अञत्थ छड्डेस्सामा"ति आकद्धिंसु । अथ नेसं वल्लि छिज्जित्थ, पच्छा चालेतुं नासक्खिंसु । ते ततोव पक्कन्ता । तेन वुत्तं - "बीरणत्थम्बके सुसाने छड्डेसु"न्ति । ९. तेनुपसङ्कमीति कस्मा उपसङ्कमि ? सो किर चिन्तेसि “अवसेसं ताव समणस्स गोतमस्स वचनं समेति, मतस्स पन उट्ठाय अजेन सद्धिं कथनं नाम नत्थि, हन्दाहं गन्त्वा पुच्छामि। सचे कथेति, सुन्दरं । नो चे कथेति, समणं गोतमं मुसावादेन निग्गहिस्सामी''ति इमिना कारणेन उपसङ्कमि | आकोटेसीति पहरि | जानामि आवुसोति मतसरीरं उट्ठहित्वा कथेतुं समत्थं नाम नत्थि, इदं कथं कथेसीति ? बुद्धानुभावेन । भगवा किर कोरक्खत्तियं असुरयोनितो आनेत्वा सरीरे अधिमोचेत्वा कथापेसि । तमेव वा सरीरं कथापेसि, अचिन्तेय्यो हि बुद्धविसयो । १०. तथैव तं विपाकन्ति तस्स वचनस्स विपाकं तथैव, उदाहु नोति लिङ्गविपल्लासो कतो, तथेव सो विपाकोति अत्थो । केचि पन “विपक्क"न्तिपि पठन्ति, निब्बत्तन्ति अत्थो । एत्थ ठत्वा पाटिहारियानि समानेतब्बानि । सब्बानेव हेतानि पञ्च पाटिहारियानि होन्ति । “सत्तमे दिवसे मरिस्सती"ति वुत्तं, सो तथेव मतो, इदं पठमं पाटिहारियं । “अलसकेना''ति वुत्तं, अलसकेनेव मतो, इदं दुतियं । “कालकञ्चिकेसु निब्बत्तिस्सती''ति वुत्तं, तत्थेव निब्बत्तो, इदं ततियं । “बीरणत्थम्बके सुसाने छड्डेस्सन्तीति वुत्तं, तत्थेव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy