SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ (१.८-८) कोरक्खत्तियवत्थुवण्णना अञस्स अरहत्तं होतू'ति किं भगवा एवं अरहत्तस्स मच्छरायतीति पुच्छति। न खो अहन्ति अहं, मोघपुरिस, सदेवकस्स लोकस्स अरहत्तप्पटिलाभमेव पच्चासीसामि, एतदत्थमेव मे बहूनि दुक्करानि करोन्तेन पारमियो पूरिता, न खो अहं, मोघपुरिस, अरहत्तस्स मछरायामि। पापकं दिट्ठिगतन्ति न अरहन्तं अरहाति, अरहन्ते च अनरहन्तोति एवं तस्स दिट्ठि उप्पन्ना । तं सन्धाय “पापकं दिट्ठिगत"न्ति आह । यं खो पनाति यं एतं अचेलं एवं मञ्जसि । सत्तमं दिवसन्ति सत्तमे दिवसे | अलसकेनाति अलसकब्याधिना । कालङ्करिस्सतीति उद्धमातउदरो मरिस्सति । कालकञ्चिकाति तेसं असुरानं नामं । तेसं किर तिगावुतो अत्तभावो अप्पमंसलोहितो पुराणपण्णसदिसो कक्कटकानं विय अक्खीनि निक्खमित्वा मत्थके तिठ्ठन्ति, मुखं सूचिपासकसदिसं मत्थकस्मिंयेव होति, तेन ओणमित्वा गोचरं गण्हन्ति । बीरणथम्बकेति बीरणतिणत्थम्बो तस्मिं सुसाने अत्थि, तस्मा तं बीरणथम्बकन्ति वुच्चति । तेनुपसङ्कमीति भगवति एत्तकं वत्वा तस्मिं गामे पिण्डाय चरित्वा विहारं गते विहारा निक्खमित्वा उपसङ्कमि । येन त्वन्ति येन कारणेन त्वं । यस्मापि भगवता ब्याकतो, तस्माति अत्थो । मत्तं मत्तन्ति पमाणयुत्तं पमाणयुत्तं । “मन्ता मन्ता"तिपि पाठो, पञाय उपपरिक्खित्वा उपपरिक्खित्वाति अत्थो। यथा समणस्स गोतमस्साति यथा समणस्स गोतमस्स मिच्छा वचनं अस्स, तथा करेय्यासीति आह । एवं वुत्ते अचेलो सुनखो विय उद्धनहाने निपन्नो सीसं उक्खिपित्वा अक्खीनि उम्मीलेत्वा ओलोकेन्तो किं कथेसि “समणो नाम गोतमो अम्हाकं वेरी विसभागो, समणस्स गोतमस्स उप्पन्नकालतो पट्ठाय मयं सूरिये उग्गते खज्जोपनका विय जाता। समणो गोतमो अम्हे, एवं वाचं वदेय्य अज्ञथा वा । वेरिनो पन कथा नाम तच्छा न होति, गच्छ त्वं अहमेत्थ कत्तब्बं जानिस्सामी"ति वत्वा पुनदेव निपज्जि । ८. एकद्वीहिकायाति एकं द्वेति वत्वा गणेसि । यथा तन्ति यथा असद्दहमानो कोचि गणेय्य, एवं गणेसि । एकदिवसञ्च तिक्खत्तुं उपसङ्कमित्वा एको दिवसो अतीतो, द्वे दिवसा अतीताति आरोचेसि । सत्तमं दिवसन्ति सो किर सुनक्खत्तस्स वचनं सुत्वा सत्ताहं निराहारोव अहोसि । अथस्स सत्तमे दिवसे एको उपट्ठाको “अम्हाकं कुलूपकसमणस्स अज्ज सत्तमो दिवसो गेहं अनागच्छन्तस्स अफासु नु खो जात''न्ति सूकरमंसं पचापेत्वा भत्तमादाय गन्त्वा पुरतो भूमियं निक्खिपि । अचेलो दिस्वा चिन्तेसि “समणस्स गोतमस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy