SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २०० दीघनिकाये पाथिकवग्गट्ठकथा अनिमित्ता चेतोविमुत्तीति अरहत्तफलसमापत्ति । सा हि रागनिमित्तादीनञ्चेव रूपनिमित्तादीनञ्च निच्चनिमित्तादीनञ्च अभावा " अनिमित्ता" ति वृत्ता । निमित्तानुसारीति वृत्तप्पभेदं निमित्तं अनुसरतीति निमित्तानुसारी | अस्मीति अस्मिमानो । अयमहमस्मीति पञ्चसु खन्धेसु अयं नाम अहं अस्मीति एत्तावता अरहत्तं ब्याकतं होति । विचिकिच्छाकथंकथासल्लन्ति विचिकिच्छाभूतं ( १०.३२७-३२७) कथंकथासल्लं । ' मा हेवन्तिस्स वचनीयोति सचे ते पठममग्गवज्झा विचिकिच्छा उप्पज्जति, अरहत्तब्याकरणं मिच्छा होति, तस्मा मा अभूतं भणीति वारेतब्बो । अस्मिमानसमुग्धातोति अरहत्तमग्गो । अरहत्तमग्गफलवसेन हि निब्बाने दिट्ठे पुन अस्मिमानो नत्थीति अरहत्तमग्गो अस्मिमानसमुग्घातोति वृत्तो । अनुत्तरियादिछक्कवण्णना ३२७. अनुत्तरियानीति अनुत्तरानि जेट्ठकानि । दस्सनेसु अनुत्तरियं दस्सनानुत्तरियं । सेसपदेसुपि एसेव नयो । तत्थ हस्थिरतनादीनं दस्सनं न दस्सनानुत्तरियं निविट्ठसद्धस्स पन निविट्ठपेमवसेन दसबलस्स वा भिक्खुसङ्घस्स वा कसिणासुभनिमित्तादीनं वा अञ्ञतरस्स दस्सनं दस्सनानुत्तरियं नाम । खत्तियादीनं गुणकथासवनं न सवनानुत्तरियं निविट्ठसद्धस्स पन निविट्ठपेमवसेन तिण्णं वा रतनानं गुणकथासवनं तेपिटकबुद्धवचनसवनं वा सवनानुत्तरियं नाम । मणिरतनादिलाभो न लाभानुत्तरियं सत्तविध अरियधनलाभो पन लाभानुत्तरियं नाम । हत्थिसिप्पादिसिक्खनं न सिक्खानुत्तरियं, सिक्खत्तयपूरणं पन सिक्खानुत्तरियं नाम । खत्तियादीनं पारिचरिया न पारिचरियानुत्तरियं तिण्णं पन रतनानं पारिचरिया पारिचरियानुत्तरियं नाम । खत्तियादीनं गुणानुस्सरणं नानुस्सतानुत्तरियं तिण्णं पन रतनानं गुणानुस्सरणं अनुस्सतानुत्तरियं नाम । Jain Education International अनुरसतियोव अनुस्सतिट्ठानानि नाम । बुद्धानुस्सतीति बुद्धस्स गुणानुस्सरणं । एवं अनुस्सरतो हि पीति उप्पज्जति । सो तं पीतिं खयतो वयतो पट्टपेत्वा अरहत्तं पापुणाति । उपचारकम्मट्ठानं नामेतं गिहीनम्पि लब्भति, एस नयो सब्बत्थ | वित्थारकथा पत्थ विद्धिमग्गे वृत्तनयेनेव वेदितब्बा । 200 For Private & Personal Use Only " www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy