SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ (१०.३२६-३२६) निस्सरणियछक्कवण्णना १९९ अन्तेवासिका विवदन्ति । तेसं ओवादं गण्हन्तो भिक्खुनिसङ्घो विवदति । ततो तेसं उपट्ठाका विवदन्ति । अथ मनुस्सानं आरक्खदेवता द्वे कोट्ठासा होन्ति । तत्थ धम्मवादीनं आरक्खदेवता धम्मवादिनियो होन्ति अधम्मवादीनं अधम्मवादिनियो । ततो आरक्खदेवतानं मित्ता भुम्मा देवता भिज्जन्ति । एवं परम्परा याव ब्रह्मलोका ठपेत्वा अरियसावके सब्बे देवमनुस्सा द्वे कोट्ठासा होन्ति । धम्मवादीहि पन अधम्मवादिनोव बहुतरा होन्ति। ततो "यं बहुकेहि गहितं, तं तच्छन्ति धम्मं विस्सज्जेत्वा बहुतराव अधम्मं गण्हन्ति । ते अधम्मं पुरक्खत्वा वदन्ता अपायेसु निब्बत्तन्ति । एवं द्विन्नं भिक्खूनं विवादो देवमनुस्सानं अहिताय दक्खाय होति। अज्झत्तं वाति तुम्हाकं अब्भन्तरपरिसाय । बहिद्धा वाति परेसं परिसाय । मक्खीति परेसं गुणमक्खनलक्खणेन मक्खेन समन्नागतो। पळासीति युगग्गाहलक्खणेन पळासेन समन्नागतो | इस्सुकीति परसक्कारादीनि इस्सायनलक्खणाय इस्साय समन्नागतो। मच्छरीति आवासमच्छरियादीहि समन्नागतो। सठोति केराटिको । मायावीति कतपापपटिच्छादको । पापिच्छोति असन्तसम्भावनिच्छको दुस्सीलो । मिच्छादिट्ठीति नत्थिकवादी अहेतुकवादी अकिरियवादी। सन्दिट्ठिपरामासीति सयं दिट्ठिमेव परामसति । आधानग्गाहीति दळहग्गाही। दुष्पटिनिस्सग्गीति न सक्का होति गहितं विस्सज्जापेतुं । ___ पथवीधातूति पतिद्वाधातु । आपोधातूति आबन्धनधातु | तेजोधातूति परिपाचनधातु | वायोधातूति वित्थम्भनधातु ।आकासधातूति असम्फुट्टधातु । विआणधातूति विजाननधातु । निस्सरणियछक्कवण्णना ३२६. निस्सरणिया धातुयोति निस्सटधातुयोव । परियादाय तिद्वतीति परियादियित्वा हापेत्वा तिट्ठति । ‘मा हेवन्तिस्स वचनीयोति यस्मा अभूतं ब्याकरणं ब्याकरोति, तस्मा मा एवं भणीति वत्तब्बो। यदिदं मेत्ताचेतोविमुत्तीति या अयं मेत्ताचेतोविमुत्ति, इदं निस्सरणं ब्यापादस्स, ब्यापादतो निस्सटाति अत्थो। यो पन मेत्ताय तिकचतुक्कज्झानतो वुट्ठितो सङ्खारे सम्मसित्वा ततियमग्गं पत्वा "पुन ब्यापादो नत्थी'"ति ततियफलेन निब्बानं पस्सति, तस्स चित्तं अच्चन्तं निस्सरणं ब्यापादस्स । एतेनुपायेन सब्बत्थ अत्थो वेदितब्बो । 199 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy