SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ (१०.३२०-३२१) चेतसोविनिबन्धादिपञ्चकवण्णना १९५ सत्थरि विचिकिच्छासङ्घातो पठमो चित्तस्स थद्धभावो । धम्मेति परियत्तिधम्मे च पटिवेधधम्मे च । परियत्तिधम्मे कङ्खमानो "तेपिटकं बुद्धवचनं चतुरासीतिधम्मक्खन्धसहस्सानीति वदन्ति, अस्थि नु खो एतं नत्थी'"ति कङ्खति । पटिवेधधम्मे कङ्खमानो “विपस्सनानिस्सन्दो मग्गो नाम, मग्गनिस्सन्दो फलं नाम, सब्बसङ्खारपटिनिस्सग्गो निब्बानं नामाति वदन्ति, तं अस्थि नु खो नत्थी"ति कङ्घति । सो कङ्कतीति “उजुप्पटिपन्नोतिआदीनं पदानं वसेन एवरूपं पटिपदं पटिपन्नो चत्तारो मग्गट्ठा चत्तारो फलट्ठाति अट्ठन्नं पुग्गलानं समूहभूतो सङ्घो नाम अत्थि नु खो नत्थी''ति कवति। सिक्खाय कङ्घमानो “अधिसीलसिक्खा नाम, अधिचित्तअधिपचासिक्खा नामाति वदन्ति, सा अत्थि नु खो नत्थी'ति कङ्खति । अयं पञ्चमोति अयं सब्रह्मचारीसु कोपसङ्खातो पञ्चमो चित्तस्स थद्धभावो कचवरभावो खाणुकभावो । चेतसोविनिबन्धादिपञ्चकवण्णना ३२०. चेतसोविनिबन्धाति चित्तं बन्धित्वा मुट्ठियं कत्वा विय गण्हन्तीति चेतसोविनिबन्धा । कामेति वत्थुकामेपि किलेसकामेपि। कायेति अत्तनो काये । रूपेति बहिद्धारूपे। यावदत्थन्ति यत्तकं इच्छति, तत्तकं । उदरावदेहकन्ति उदरपूरं । तहि उदरं अवदेहनतो “उदरावदेहक''न्ति वुच्चति । सेय्यसुखन्ति मञ्चपीठसुखं । पस्ससुखन्ति यथा सम्परिवत्तकं सयन्तस्स दक्खिणपस्सवामपस्सानं सुखं होति, एवं उप्पन्नं सुखं | मिद्धसुखन्ति निद्दासुखं । अनुयुत्तोति युत्तप्पयुत्तो विहरति । पणिधायाति पत्थयित्वा । ब्रह्मचरियेनाति मेथुनविरतिब्रह्मचरियेन । देवो वा भविस्सामीति महेसक्खदेवो वा भविस्सामि । देवञतरो वाति अप्पेसक्खदेवेसु वा अञतरो। इन्द्रियेसु पठमपञ्चके लोकियानेव कथितानि । दुतियपञ्चके पठमदुतियचतुत्थानि लोकियानि, ततियपञ्चमानि लोकियलोकुत्तरानि। ततियपञ्चके समथविपस्सनामग्गवसेन लोकियलोकुत्तरानि । निस्सरणियपञ्चकवण्णना ३२१. निस्सरणियाति निस्सटा विसझुत्ता। धातुयोति अत्तसुञसभावा । कामे मनसिकरोतोति कामे मनसिकरोन्तस्स, असुभज्झानतो वुट्टाय अगदं गहेत्वा विसं 195 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy