SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ १९४ दीघनिकाये पाथिकवग्गट्ठकथा (१०.३१८-३१९) वुत्तं । अरियायाति परिसुद्धाय। निब्बेधिकायाति अनिब्बिद्धपुब्बे लोभक्खन्धादयो निबिज्झितुं समत्थाय । सम्मा दुक्खक्खयगामिनियाति तदङ्गवसेन किलेसानं पहीनत्ता यं यं दुक्खं खीयति, तस्स तस्स दुक्खस्स खयगामिनिया। इति सब्बेहि इमेहि पदेहि विपस्सनापाव कथिता । दुप्पञस्स हि पधानं न इज्झति । सुद्धावासादिपञ्चकवण्णना ३१८. सुद्धावासाति सुद्धा इध आवसिंसु आवसन्ति आवसिस्सन्ति वाति सुद्धावासा । सुद्धाति किलेसमलरहिता अनागामिखीणासवा । अविहातिआदीसु यं वत्तब्ध, तं महापदाने वुत्तमेव । __ अनागामीसु आयुनो मज्झं अनतिक्कमित्वा अन्तराव किलेसपरिनिब्बानं अरहत्तं पत्तो अन्तरापरिनिब्बायी नाम | मझं उपहच्च अतिक्कमित्वा पत्तो उपहच्चपरिनिब्बायी नाम । असङ्खारेन अप्पयोगेन अकिलमन्तो सुखेन पत्तो असङ्घारपरिनिब्बायी नाम | ससङ्खारेन सप्पयोगेन किलमन्तो दुक्खेन पत्तो ससङ्घारपरिनिब्बायी नाम । इमे चत्तारो पञ्चसुपि सुद्धावासेसु लब्भन्ति । उद्धंसोतोअकनिट्ठगामीति एत्थ पन चतुक्कं वेदितब् । यो हि अविहातो पट्ठाय चत्तारो देवलोके सोधेत्वा अकनिटुं गन्त्वा परिनिब्बायति, अयं उद्धंसोतो अकनिट्ठगामी नाम । यो अविहातो दुतियं वा ततियं वा चतुत्थं वा देवलोकं गन्त्वा परिनिब्बायति, अयं उद्धंसोतो न अकनिट्ठगामी नाम । यो कामभवतो अकनिटेसु निब्बत्तित्वा परिनिब्बायति, अयं न उद्धंसोतो अकनिट्ठगामी नाम । यो हेट्ठा चतूस देवलोकेसु तत्थ तत्थेव निब्बत्तित्वा परिनिब्बायति, अयं न उद्धंसोतो न अकनिट्ठगामी नामाति । चेतोखिलपञ्चकवण्णना ३१९. चेतोखिलाति चित्तस्स थद्धभावा | सत्थरि ककतीति सत्थु सरीरे वा गुणे वा कवति । सरीरे कङ्खमानो “द्वत्तिंसमहापुरिसवरलक्खणपटिमण्डितं नाम सरीरं अत्थि नु खो नत्थी''ति कति । गुणे कङ्खमानो “अतीतानागतपच्चुप्पन्नजाननसमत्थं सब्ब ताणं अस्थि नु खो नत्थी''ति कङ्खति । आतप्पायाति वीरियकरणत्थाय । अनुयोगायाति पुनप्पुनं योगाय । सातच्चायाति सततकिरियाय। पधानायाति पदहनत्थाय । अयं पठमो चेतोखिलोति अयं 194 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy