SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ (१०.३०९-३०९) अरियवंसचतुक्कवण्णना १७७ धोवन्तस्स पन मुग्गरादीहि अपहरित्वा हत्येहि महित्वा धोवनं धोवनसन्तोसो नाम । तथा असुज्झन्तं पण्णानि पक्खिपित्वा तापितउदकेनापि धोवितुं वट्टति । एवं धोवित्वा करोन्तस्स इदं थूलं, इदं सुखुमन्ति अकोपेत्वा पहोनकनीहारेनेव करणं करणसन्तोसो नाम । तिमण्डलप्पटिच्छादनमत्तस्सेव करणं परिमाणसन्तोसो नाम । चीवरकरणत्थाय पन मनापसुत्तं परियेसिस्सामीति अविचारेत्वा रथिकादीसु वा देवट्ठाने वा आहरित्वा पादमूले वा ठपितं यंकिञ्चिदेव सुत्तं गहेत्वा करणं सुत्तसन्तोसो नाम । कुसिबन्धनकाले पन अङ्गुलमत्ते सत्तवारे न विज्झितब्, एवं करोन्तस्स हि यो भिक्खु सहायो न होति, तस्स वत्तभेदोपि नस्थि । तिवङ्गुलमत्ते पन सत्तवारे विज्झितब्, एवं करोन्तस्स मग्गपटिपन्नेनापि सहायेन भवितब्बं । यो न होति, तस्स वत्तभेदो। अयं सिब्बनसन्तोसो नाम । रजन्तेन पन काळकच्छकादीनि परियेसन्तेन न रजितब्बं । सोमवक्कलादीसु यं लभति, तेन रजितब्बं । अलभन्तेन पन मनुस्सेहि अरञ्जे वाकं गहेत्वा छड्डितरजनं वा भिक्खूहि पचित्वा छड्डितकसटं वा गहेत्वा रजितब्बं, अयं रजनसन्तोसो नाम । नीलकद्दमकाळसामेसु यंकिञ्चि गहेत्वा हस्थिपिढे निसिन्नस्स पायमानकपकरणं कप्पसन्तोसो नाम । हिरिकोपीनपटिच्छादनमत्तवसेन परिभुञ्जनं परिभोगसन्तोसो नाम । दुस्सं पन लभित्वा सुत्तं वा सूचिं वा कारकं वा अलभन्तेन ठपेतुं वट्टति, लभन्तेन न वट्टति । कतम्पि सचे अन्तेवासिकादीनं दातुकामो होति, ते च असन्निहिता याव आगमना ठपेतुं वट्टति । आगतमत्तेसु दातब्बं । दातुं असक्कोन्तेन अधिट्ठातब्बं । 177 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy