SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १७६ दीघनिकाये पाथिकवग्गट्ठकथा (१०.३०९-३०९) वड्हेत्वा तीणि फलानि पत्तो तं साटकं गहेत्वा चीवरं कत्वा पारुपित्वा पाचीनक्खण्डराजिं गन्त्वा अग्गफलं अरहत्तं पापुणि । चीवरत्थाय गच्छन्तस्स पन “कत्थ लभिस्सामी''ति अचिन्तेत्वा कम्मट्ठानसीसेनेव गमनं गमनसन्तोसो नाम । परियेसन्तस्स पन येन वा तेन वा सद्धिं अपरियेसित्वा लज्जिं पेसलं भिक्खुं गहेत्वा परियेसनं परियेसनसन्तोसो नाम । एवं परियेसन्तस्स आहरियमानं चीवरं दूरतो दिस्वा “एतं मनापं भविस्सति, एतं अमनाप"न्ति एवं अवितक्केत्वा थूलसुखुमादीसु यथालद्धेनेव सन्तुस्सनं पटिलाभसन्तोसो नाम। एवं लद्धं गण्हन्तस्सापि “एत्तकं दुपट्टस्स भविस्सति, एत्तकं एकपट्टस्सा''ति अत्तनो पहोनकमत्तेनेव सन्तुस्सनं मत्तप्पटिग्गहणसन्तोसो नाम । चीवरं परियेसन्तस्स पन “असुकस्स घरद्वारे मनापं लभिस्सामी"ति अचिन्तेत्वा द्वारपटिपाटिया चरणं लोलुप्पविवज्जनसन्तोसो नाम | लूखपणीतेसु येन केनचि यापेतुं सक्कोन्तस्स यथालद्धेनेव यापनं यथालाभसन्तोसो नाम। अत्तनो थामं जानित्वा येन यापेतुं सक्कोति, तेन यापनं यथाबलसन्तोसो नाम । मनापं अञस्स दत्वा अत्तनो येन केनचि यापनं यथासारुप्पसन्तोसो नाम । “कत्थ उदकं मनापं, कत्थ अमनाप"न्ति अविचारेत्वा येन केनचि धोवनुपगेन उदकेन धोवनं उदकसन्तोसो नाम । पण्डुमत्तिकगेरुकपूतिपण्णरसकिलिट्ठानि पन उदकानि वज्जेतुं वट्टति । 176 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy