SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ (१०.३०८-३०९) अरियवंसचतुक्कवण्णना १७३ इति रूपन्तिआदि वुत्तनयमेव । अयं आवुसो समाधिभावनाति अयं आसवानं खयाणस्स पादकज्झानसमाधिभावना । ३०८. अप्पमाति पमाणं अगहेत्वा अनवसेसफरणवसेन अप्पमाव । अनुपदवण्णना पन भावनासमाधिविधानञ्च एतासं विसुद्धिमग्गे वित्थारितमेव । अरूपकथापि विसुद्धिमग्गे वित्थारिताव । अपस्सेनानीति अपस्सयानि । सङ्खायाति आणेन ञत्वा । पटिसेवतीति आणेन अत्वा सेवितब्बयुत्तकमेव सेवति । तस्स च वित्थारो “पटिसङ्घा योनिसो चीवरं परिभुञ्जती"तिआदिना नयेन वेदितब्बो। सङ्कायेकं अधिवासेतीति आणेन ञत्वा अधिवासेतब्बयुत्तकमेव अधिवासेति । वित्थारो पनेत्थ “पटिसङ्खा योनिसो खमो होति सीतस्सा"तिआदिना नयेन वेदितब्बो। परिवज्जेतीति आणेन अत्वा परिवज्जेतं यत्तमेव परिवज्जेति । तस्स वित्थारो "पटिसका योनिसो चण्डं हत्थिं परिवज्जेती"तिआदिना नयेन वेदितब्बो । विनोदेतीति आणेन अत्वा विनोदेतब्बमेव विनोदेति, नुदति नीहरति अन्तो पविसितुं न देति । तस्स वित्थारो "उप्पन्नं कामवितक्कं नाधिवासेती''तिआदिना नयेन वेदितब्बो। अरियवंसचतुक्कवण्णना ३०९. अरियवंसाति अरियानं वंसा । यथा हि खत्तियवंसो, ब्राह्मणवंसो, वेस्सवंसो, सुद्दवंसो, समणवंसो, कुलवंसो, राजवंसो, एवं अयम्पि अट्ठमो अरियवंसो अरियतन्ति अरियपवेणी नाम होति । सो खो पनायं अरियवंसो इमेसं वंसानं मूलगन्धादीनं काळानुसारितगन्धादयो विय अग्गमक्खायति । के पन ते अरिया येसं एते वंसाति ? अरिया वुच्चन्ति बुद्धा च पच्चेकबुद्धा च तथागतसावका च, एतेसं अरियानं वंसाति अरियवंसा। इतो पुब्बे हि सतसहस्सकप्पाधिकानं चतुन्नं असङ्ख्येय्यानं मत्थके तण्हङ्करो मेधङ्करो सरणङ्करो दीपङ्करोति चत्तारो बुद्धा उप्पन्ना, ते अरिया, तेसं अरियानं वंसाति अरियवंसा । तेसं बुद्धानं परिनिब्बानतो अपरभागे असङ्ख्येय्यं अतिक्कमित्वा कोण्डो नाम बुद्धो उप्पन्नो...पे०... इमस्मिं कप्पे ककुसन्धो, कोणागमनो, कस्सपो, अम्हाकं भगवा गोतमोति चत्तारो बुद्धा उप्पन्ना । तेसं अरियानं वंसाति अरियवंसा। अपिच अतीतानागतपच्चुप्पन्नानं सब्बबुद्धपच्चेकबुद्धबुद्धसावकानं अरियानं वंसाति अरियवंसा । ते 173 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy