SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १७२ दीघनिकाये पाथिकवग्गट्टकथा (१०.३०७-३०७) इद्धिपादं। सेसेसुपि एसेव नयो। अयमेत्य सङ्ग्रेपो, वित्थारो पन इद्धिपादविभङ्गे आगतो एव । विसुद्धिमग्गे पनस्स अत्थो दीपितो। झानकथापि विसुद्धिमग्गे वित्थारिताव । ३०७. दिवधम्मसुखविहारायाति इमस्मिंयेव अत्तभावे सुखविहारत्थाय। इध फलसमापत्तिझानानि, खीणासवस्स अपरभागे निब्बत्तितझानानि च कथितानि । आलोकसझं मनसिकरोतीति दिवा वा रत्तिं वा सूरियचन्दपज्जोतमणिआदीनं आलोकं आलोकोति मनसिकरोति । दिवासझं अधिटातीति एवं मनसि कत्वा दिवातिसचं ठपेति । यथा दिवा तथा रत्तिन्ति यथा दिवा दिट्ठो आलोको, तथैव तं रत्तिं मनसिकरोति । यथा रत्तिं तथा दिवाति यथा रत्तिं आलोको दिट्ठो, एवमेव दिवा मनसिकरोति । इति विवटेन चेतसाति एवं अपिहितेन चित्तेन। अपरियोनद्धेनाति समन्ततो अनद्धेन । सप्पभासन्ति सओभासं । आणदस्सनपटिलाभायाति आणदस्सनपटिलाभत्थाय । इमिना किं कथितं ? मिद्धविनोदनआलोको कथितो परिकम्मआलोको वा। इमिना किं कथितं होति ? खीणासवस्स दिब्बचक्खुजाणं। तस्मिं वा आगतेपि अनागतेपि पादकज्झानसमापत्तिमेव सन्धाय “सप्पभासं चित्तं भावेती"ति वुत्तं । सतिसम्पजञायाति सत्तट्ठानिकस्स सतिसम्पजस्स अत्थाय । विदिता वेदना उप्पज्जन्तीतिआदीसु खीणासवस्स वत्थु विदितं होति आरम्मणं विदितं वत्थारम्मणं विदितं । वत्थारम्मणविदितताय एवं वेदना उप्पज्जन्ति, एवं तिट्ठन्ति, एवं निरुज्झन्ति । न केवलञ्च वेदना एव इध वुत्ता सादयोपि, अवुत्ता चेतनादयोपि, विदिता च उप्पज्जन्ति चेव तिट्ठन्ति च निरुज्झन्ति च । अपि च वेदनाय उप्पादो विदितो होति, उपट्टानं विदितं होति । अविज्जासमुदया वेदनासमुदयो, तण्हासमुदया कम्मसमुदयो, फस्ससमुदया वेदनायसमुदयो । निब्बत्तिलक्खणं पस्सन्तोपि वेदनाक्खन्धस्स समुदयं पस्सति । एवं वेदनाय उप्पादो विदितो होति । कथं वेदनाय उपट्टानं विदितं होति ? अनिच्चतो मनसिकरोतो खयतूपट्टानं विदितं होति । दुक्खतो मनसिकरोतो भयतूपट्टानं विदितं होति । अनत्ततो मनसिकरोतो सुझतूपट्टानं विदितं होति । एवं वेदनाय उपट्टानं विदितं होति, खयतो भयतो सुञतो जानाति । कथं वेदनाय अत्थङ्गमो विदितो होति ? अविज्जानिरोधा वेदनानिरोधो ।...पे०... एवं वेदनाय अत्थङ्गमो विदितो होति । इमिनापि नयेनेत्थ अत्थो वेदितब्बो। 172 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy