SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ (१०.३०५-३०५) तिकवण्णना १६३ पटिघेनाति सप्पटिघं। तं अस्थतो चक्खायतनादीनि नव आयतनानि । वुत्तप्पकारं नास्स निदस्सनन्ति अनिदस्सनं। नास्स पटिघोति अप्पटिघं। तं अत्थतो ठपेत्वा दसायतनानि अवसेसं सुखुमरूपं । तयो सङ्खाराति सहजातधम्मे चेव सम्पराये फलधम्मे च सङ्घरोन्ति रासी करोन्तीति सङ्घारा । अभिसङ्घरोतीति अभिसङ्खारो । पुञ्जो अभिसङ्खारो पुञाभिसङ्कारो । "तत्थ कतमो पुजाभिसङ्घारो ? कुसला चेतना कामावचरा रूपावचरा दानमया सीलमया भावनामया"ति एवं वुत्तानं अट्ठन्नं कामावचरकुसलमहाचित्तचेतनानं, पञ्चन्नं रूपावचरकुसलचेतनानञ्चेतं अधिवचनं । एत्थ च दानसीलमया अट्टेव चेतना होन्ति । भावनामया तेरसापि । यथा हि पगुणं धम्मं सज्झायमानो एकं द्वे अनुसन्धिं गतोपि न जानाति, पच्छा आवज्जन्तो जानाति, एवमेव कसिणपरिकम्मं करोन्तस्स पगुणज्झानं पच्चवेक्खन्तस्स आणविप्पयुत्तापि भावना होति । तेन वुत्तं "भावनामया तेरसापी''ति । तत्थ दानमयादीसु “दानं आरब्म दानमधिकिच्च या उप्पज्जति चेतना सञ्चेतना चेतयितत्तं, अयं वुच्चति दानमयो पुञाभिसङ्खारो। सीलं आरब्भ, भावनं आरब्भ, भावनमधिकिच्च या उप्पज्जति चेतना सञ्चेतना चेतयितत्तं, अयं वुच्चति भावनामयो पुञाभिसङ्खारो"ति अयं स पदेसना । चीवरादीसु पन चतूसु पच्चयेसु रूपादीसु वा छसु आरम्मणेसु अन्नादीसु वा दससु दानवत्थूसु तं तं देन्तस्स तेसं उप्पादनतो पट्ठाय पुब्बभागे, परिच्चागकाले, पच्छा सोमनस्सचित्तेन अनुस्सरणे चाति तीसु कालेसु पवत्ता चेतना दानमया नाम | सीलपूरणत्थाय पन पब्बजिस्सामीति विहारं गच्छन्तस्स, पब्बजन्तस्स मनोरथं मत्थकं पापेत्वा पब्बजितो वतम्हि साधु साधूति आवज्जन्तस्स, पातिमोक्खं संवरन्तस्स, चीवरादयो पच्चये पच्चवेक्खन्तस्स, आपाथगतेसु रूपादीसु चक्खुद्वारादीनि संवरन्तस्स, आजीवं सोधेन्तस्स च पवत्ता चेतना सीलमया नाम ।। पटिसम्भिदायं वुत्तेन विपस्सनामग्गेन "चक् अनिच्चतो दुक्खतो अनत्ततो भावेन्तस्स...पे०... मनं । रूपे। धम्मे। चक्खुविज्ञाणं...पे०... मनोविज्ञाणं । चक्खुसम्फस्सं...पे०... मनोसम्फस्सं । चक्खुसम्फस्सजं वेदनं...पे०... मनोसम्फस्सजं वेदनं । 163 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy