SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १६२ दीघनिकाये पाथिकवग्गट्ठकथा (१०.३०५-३०५) अहोसि । सो तं पच्चक्खतो दिस्वा “कस्मा त्वं एवं करोसी''ति आह । सा “सचाहं एवरूपं करोमि, अयं मे सुनखो विलुप्पमानो खादतू"ति वत्वा कालङ्कृत्वा कण्णमुण्डकदहे वेमानिकपेती हुत्वा निब्बत्ता । दिवा सम्पत्तिं अनुभवति, रत्तिं दुक्खं । तदा बाराणसीराजा मिगवं चरन्तो अरबं पविसित्वा अनुपुब्बेन कण्णमुण्डकदहं सम्पत्तो ताय सद्धिं सम्पत्तिं अनुभवति । सा तं वञ्चेत्वा रत्तिं दुक्खं अनुभवति। सो ञत्वा “कत्थ नु खो गच्छती"ति पिट्टितो पिढितो गन्त्वा अविदूरे ठितो कण्णमुण्डकदहतो निक्खमित्वा तं “पटपट"न्ति खादमानं एकं सुनखं दिस्वा असिना द्विधा छिन्दि । द्वे अहेसुं । पुन छिन्ने चत्तारो । पुन छिन्ने अट्ठ । पुन छिन्ने सोळस अहेसुं । सा "किं करोसि सामी''ति आह । सो “किं इदन्ति आह । सा “एवं अकत्वा खेळपिण्डं भूमियं निट्ठभित्वा पादेन घंसाही''ति आह । सो तथा अकासि | सुनखा अन्तरधायिंसु । तं दिवसं तस्सा कम्म खीणं । राजा विप्पटिसारी हुत्वा गन्तुं आरद्धो । सा “महं, सामि, कम्मं खीणं मा अगमा"ति आह । राजा असुत्वाव गतो । दक्खिणेय्यग्गीति एत्थ पन दक्खिणाति चत्तारो पच्चया, भिक्खुसङ्घो दक्खिणेय्यो । सो गिहीनं तीसु सरणेसु पञ्चसु सीलेसु दससु सीलेसु मातापितुउपट्ठाने धम्मिकसमणब्राह्मणउपट्ठानेति एवमादीसु कल्याणधम्मेसु नियोजनेन बहूपकारो, तस्मिं मिच्छापटिपन्ना गिही भिक्खुसङ्घ अक्कोसित्वा परिभासित्वा निरयादी निब्बत्तन्ति, तस्मा सोपि पुरिमनयेनेव अनुदहनतुन दक्खिणेय्यग्गीति वुत्तो। इमस्स पनत्थस्स विभावनत्थं विमानवत्थुस्मिं रेवतीवत्थु वित्थारेतब्बं । “तिविधेन रूपसङ्गहो"ति एत्थ तिविधेनाति तीहि कोट्ठासेहि। सङ्गहोति जातिसञ्जातिकिरियगणनवसेन चतुब्बिधो सङ्गहो । तत्थ सब्बे खत्तिया आगच्छन्तूतिआदिको (म० नि० १.४६२) जातिसङ्गहो। सब्बे कोसलकातिआदिको सञ्जातिसङ्गहो । सब्बे हत्थारोहातिआदिको किरियसङ्गहो । चक्खायतनं कतमं खन्धगणनं गच्छतीति ? चक्खायतनं रूपक्खन्धगणनं गच्छतीति । हञ्चि चक्खायतनं रूपक्खन्धेन सङ्गहितन्ति अयं गणनसङ्गहो, सो इध अधिप्पेतो । तस्मा तिविधेन रूपसङ्गहोति तीहि कोट्ठासेहि रूपगणनाति अत्थो । सनिदस्सनादीसु अत्तानं आरब्भ पवत्तेन चक्खुविज्ञाणसङ्खातेन सह निदस्सनेनाति सनिदस्सनं। चक्खुपटिहननसमत्थतो सह पटियेनाति सप्पटिघं। तं अत्थतो रूपायतनमेव । चक्खुविज्ञाणसङ्खातं नास्स निदस्सनन्ति अनिदस्सनं। सोतादिपटिहननसमत्थतो सह 162 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy