SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १६० दीघनिकाये पाथिकवग्गट्ठकथा (१०.३०५-३०५) “सत्तवस्सानि भगवन्तं, अनुबन्धिं पदापदं । ओतारं नाधिगच्छिस्सं, सम्बुद्धस्स सतीमतो''ति ।। (सु० नि० ४४८) अपिच अट्ठारसन्नं बुद्धधम्मानं वसेनापि भगवतो दुच्चरिताभावो वेदितब्बो । अट्ठारस बुद्धधम्मा नाम नत्थि तथागतस्स कायदुच्चरितं, नत्थि वचीदुच्चरितं, नत्थि मनोदुच्चरितं, अतीते बुद्धस्स अप्पटिहतञाणं, अनागते, पच्चुप्पन्ने बुद्धस्स अप्पटिहतजाणं, सब् कायकम्मं बुद्धस्स भगवतो आणानुपरिवत्ति, सब्बं वचीकम्मं, सब्बं मनोकम्मं बुद्धस्स भगवतो आणानुपरिवत्ति, नत्थि छन्दस्स हानि, नत्थि वीरियस्स हानि, नत्थि सतिया हानि, नत्थि दवा, नत्थि रवा, नत्थि चलितं नत्थि सहसा, नत्थि अब्यावटो मनो, नत्थि अकुसलचित्तन्ति । किञ्चनाति पलिबोधा । रागो किञ्चनन्ति रागो उप्पज्जमानो सत्ते बन्धति पलिबुन्धति तस्मा किञ्चनन्ति वुच्चति । इतरेसुपि द्वीसु एसेव नयो । अग्गीति अनुदहनटेन अग्गि। रागग्गीति रागो उप्पज्जमानो सत्ते अनुदहति झापति, तस्मा अग्गीति वुच्चति । इतरेसुपि एसेव नयो । तत्थ वत्थूनि एका दहरभिक्खुनी चित्तलपब्बतविहारे उपोसथागारं गन्त्वा द्वारपालरूपकं ओलोकयमाना ठिता । अथस्सा अन्तो रागो उप्पन्नो । सा तेनेव झायित्वा कालमकासि । भिक्खुनियो गच्छमाना “अयं दहरा ठिता, पक्कोसथ, न"न्ति आहंस । एका गन्त्वा कस्मा ठितासीति हत्थे गण्हि । गहितमत्ता परिवत्तित्वा पपता। इदं ताव रागस्स अनुदहनताय वत्थु । दोसस्स पन अनुदहनताय मनोपदोसिका देवा। मोहस्स अनुदहनताय खिड्डापदोसिका देवा दट्ठब्बा। मोहवसेन हि तासं सतिसम्मोसो होति । तस्मा खिड्डावसेन आहारकालं अतिवत्तित्वा कालङ्करोन्ति । ___ आहुनेय्यग्गीतिआदीसु आहुनं वुच्चति सक्कारो, आहुनं अरहन्तीति आहुनेय्या। मातापितरो हि पुत्तानं बहूपकारताय आहुनं अरहन्ति । तेसु विप्पटिपज्जमाना पुत्ता निरयादीसु निब्बत्तन्ति । तस्मा किञ्चापि मातापितरो नानुदहन्ति, अनुदहनस्स पन पच्चया होन्ति । इति अनुदहनठून आहुनेय्यग्गीति वुच्चन्ति । स्वायमत्थो मित्तविन्दकवत्थुना दीपेतब्बो मित्तविन्दको हि मातरा "तात, अज्ज उपोसथिको हुत्वा विहारे सब्बरत्तिं 160 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy