SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ (१०.३०५-३०५) तिकवण्णना १५९ अरक्खेय्यानीति न रक्खितब्बानि । तीसु द्वारेसु पच्चेकं रक्खणकिच्चं नत्थि, सब्बानि सतिया एव रक्खितानीति दीपेति । नत्थि तथागतस्साति । "इदं नाम मे सहसा उप्पन्नं कायदुच्चरितं, इमाहं यथा मे परो न जानाति, तथा रक्खामि, पटिच्छादेमी''ति एवं रक्खितब्बं नत्थ तथागतस्स कायदुच्चरितं । सेसेसुपि एसेव नयो। किं पन सेसखीणासवानं कायसमाचारादयो अपरिसुद्धाति ? नो अपरिसुद्धा । न पन तथागतस्स विय परिसुद्धा । अप्पस्सुतखीणासवो हि किञ्चापि लोकवज्जं नापज्जति, पण्णत्तियं पन अकोविदत्ता विहारकारं कुटिकारं सहगारं सहसेय्यन्ति एवरूपा कायद्वारे आपत्तियो आपज्जति । सञ्चरित्तं पदसोधम्मं उत्तरिछप्पञ्चवाचं भूतारोचनन्ति एवरूपा वचीद्वारे आपत्तियो आपज्जति। उपनिक्खित्तसादियनवसेन मनोद्वारे रूपियप्पटिग्गाहणापत्तिं आपज्जति, धम्मसेनापतिसदिसस्सापि हि खीणासवस्स मनोद्वारे सउपारम्भवसेन मनोदुच्चरितं उप्पज्जति एव । चातुमवत्थुस्मिहि पञ्चहि भिक्खुसतेहि सद्धिं सारिपुत्तमोग्गल्लानानं पणामितकाले तेसं अत्थाय चातुमेय्यकेहि सक्येहि भगवति खमापिते थेरो भगवता "किन्ति ते सारिपुत्त अहोसि मया भिक्खुसो पणामिते"ति पुट्ठो अहं परिसाय अब्यत्तभावेन सत्थारा पणामितो। इतो दानि पट्ठाय परं न ओवदिस्सामीति चित्तं उप्पादेत्वा आह “एवं खो मे, भन्ते, अहोसि भगवता भिक्खुसङ्घो पणामितो, अप्पोस्सुक्को दानि भगवा दिट्ठधम्मसुखविहारं अनुयुत्तो विहरिस्सति, मयम्पि दानि अप्पोस्सुक्का दिठ्ठधम्मसुखविहारं अनुयुत्ता विहरिस्सामा"ति । अथस्स तस्मिं मनोदुच्चरिते उपारम्भं आरोपेन्तो सत्था आह- "आगमेहि त्वं, सारिपुत्त न खो ते, सारिपुत्त, पुनपि एवरूपं चित्तं उप्पादेतब्बन्ति । एवं परं न ओवदिस्सामि नानुसासिस्सामीति वितक्कितमत्तम्पि थेरस्स मनोदुच्चरितं नाम जातं । भगवतो पन एत्तकं नाम नत्थि, अनच्छरियञ्चेतं । सब्बञ्जतं पत्तस्स दुच्चरितं न भवेय्य । बोधिसत्तभूमियं ठितस्स छब्बस्सानि पधानं अनुयुञ्जन्तस्सापि पनस्स नाहोसि । उदरच्छविया पिट्टिकण्टकं अल्लीनाय "कालङ्कतो समणो गोतमो"ति देवतानं विमतिया उप्पज्जमानायपि “सिद्धत्थ कस्मा किलमसि ? सक्का भोगे च भुजितुं पुनानि च कातु"न्ति मारेन पापिमता वुच्चमानस्स "भोगे भुजिस्सामी"ति वितक्कमत्तम्पि नुप्पज्जति । अथ नं मारो बोधिसत्तकाले छब्बस्सानि बुद्धकाले एकं वस्सं अनुबन्धित्वा किञ्चि वज्जं अपस्सित्वा इदं वत्वा पक्कामि 159 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy