SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ (१०.३०५-३०५) तिकवण्णना १५७ करोति । पब्बजितोपि सीलधुतगादीहि “को मया सदिसो अत्थी''ति एतं मानं करोति । "सेय्यस्स सदिसोहमस्मी"ति मानोपि एतेसंयेव उप्पज्जति । राजा हि रटेन वा धनवाहनेहि वा अञराजूहि सद्धिं मय्हं किं नानाकरणन्ति एतं मानं करोति । पब्बजितोपि सीलधुतगादीहिपि अभेन भिक्खुना मय्ह किं नानाकरणन्ति एतं मानं करोति । “सेय्यस्स हीनोहमस्मी"ति मानोपि एतेसंयेव उप्पज्जति । यस्स हि रञो रटुं वा धनवाहनादीनि वा नातिसम्पन्नानि होन्ति, सो मय्हं राजाति वोहारमुखमत्तमेव, किं राजा नाम अहन्ति एतं मानं करोति । पब्बजितोपि अप्पलाभसक्कारो अहं धम्मकथिको बहुस्सुतो महाथेरोति कथामत्तकमेव, किं धम्मकथिको नामाहं किं बहुस्सुतो किं महाथेरो यस्स मे लाभसक्कारो नत्थीति एतं मानं करोति । “सदिसस्स सेय्योहमस्मी"ति मानादयो अमच्चादीनं उप्पज्जन्ति । अमच्चो वा हि रट्ठियो वा भोगयानवाहनादीहि को मया सदिसो अञो राजपुरिसो अत्थीति वा महं अञ्जेहि सद्धिं किं नानाकरणन्ति वा अमच्चोति नाममेव मरहं, घासच्छादनमत्तम्पि मे नत्थि, किं अमच्चो नामाहन्ति वा एते माने करोति । "हीनस्स सेय्योहमस्मी"ति मानादयो दासादीनं उप्पज्जन्ति । दासो हि मातितो वा पितितो वा को मया सदिसो अञ्जो दासो नाम अत्थि, अछे जीवितुं असक्कोन्ता कुच्छिहेतु दासा जाता, अहं पन पवेणीआगतत्ता सेय्योति वा पवेणीआगतभावेन उभतोसुद्धिकदासत्तेन असुकदासेन नाम सद्धिं किं महं नानाकरणन्ति वा कुच्छिवसेनाहं दासब्य उपगतो, मातापितुकोटिया पन मे दासट्टानं नत्थि, किं दासो नाम अहन्ति वा एते माने करोति । यथा च दासो, एवं पुक्कुसचण्डालादयोपि एते माने करोन्तियेव । एत्थ च सेय्यस्स सेय्योहमस्मीति, च सदिसस्स सदिसोहमस्मीति च हीनस्स हीनोहमस्मीति च इमे तयो माना याथावमाना नाम अरहत्तमग्गवज्झा । सेसा छ माना अयाथावमाना नाम पठममग्गवज्झा । तयो अद्धाति तयो काला । अतीतो अद्धातिआदीसु उपरियाया सुत्तन्तपरियायो च अभिधम्मपरियायो च । सुत्तन्तपरियायेन पटिसन्धितो पुब्बे अतीतो अद्धा नाम । चुतितो पच्छा अनागतो अद्धा नाम। सह चुतिपटिसन्धीहि तदन्तरं पच्चुप्पन्नो अद्धा नाम । अभिधम्मपरियायेन तीसु खणेसु भङ्गतो उद्धं अतीतो अद्धा नाम । उप्पादतो पुब्बे 157 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy