SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १५६ दीघनिकाये पाथिकवग्गट्ठकथा (१०.३०५-३०५) पञ्चकामगुणिको रागो कामासवो नाम । “यो भवेसु भवच्छन्दो"ति एवं वुत्तो सस्सतदिट्ठिसहगतो रागो, भववसेन वा पत्थना भवासवो नाम । “दुक्खे अचाण''न्तिआदिना नयेन आगता अविज्जा अविज्जासवो नामाति । कामभवादयो कामधातुआदिवसेन वुत्तायेव । कामेसनादीसु “तत्थ कतमा कामेसना ? यो कामेसु कामच्छन्दो कामज्झोसानं, अयं वुच्चति कामेसना"ति एवं वुत्तो कामगवेसनरागो कामेसना नाम । “तत्थ कतमा भवेसना ? यो भवेसु भवच्छन्दो भवज्झोसानं, अयं वुच्चति भवेसना"ति एवं वुत्तो भवगवेसनरागो भवेसना नाम। “तत्थ कतमा ब्रह्मचरियेसना ? सस्सतो लोकोति वा...पे०... नेव होति न नहोति तथागतो परम्मरणाति वा, या एवरूपा दिट्टि दिट्ठिगतं विपरियेसग्गाहो, अयं वुच्चति ब्रह्मचरियेसना"ति एवं वुत्ता दिद्विगतिकसम्मतस्स ब्रह्मचरियस्स गवेसनदिट्ठि ब्रह्मचरियेसना नाम । न केवलञ्च भवरागदिट्ठियोव, तदेकट्ठ कम्मम्पि एसनायेव । वुत्तव्हेतं “तत्थ कतमा कामेसना ? कामरागो तदेकर्ट्स अकुसलं कायकम्मं वचीकम्मं मनोकम्मं, अयं वुच्चति कामेसना । तत्थ कतमा भवेसना ? भवरागो तदेकट्ठ अकुसलं कायकम्मं वचीकम्मं मनोकम्मं, अयं वुच्चति भवेसना । तत्थ कतमा ब्रह्मचरियेसना ? अन्तग्गाहिका दिट्टि तदेकटुं अकुसलं कायकम्मं वचीकम्मं मनोकम्म, अयं वुच्चति ब्रह्मचरियेसना'ति । विधासु “कथंविधं सीलवन्तं वदन्ति, कथंविधं पञ्जवन्तं वदन्ती"तिआदीसु (सं० नि० १.१.९५) आकारसण्ठानं विधा नाम। “एकविधेन आणवत्थु दुविधेन आणवत्थू"तिआदीसु (विभं० ७५१) कोट्ठासो । “सेय्योहमस्मीति विधा"तिआदीसु (विभं० ९२०) मानो विधा नाम । इध सो अधिप्पेतो । मानो हि सेय्यादिवसेन विदहनतो विधाति वुच्चति । सेय्योहमस्मीति इमिना सेय्यसदिसहीनानं वसेन तयो माना वुत्ता । सदिसहीनेसुपि एसेव नयो । अयहि मानो नाम सेय्यस्स तिविधो, सदिसस्स तिविधो, हीनस्स तिविधोति नवविधो होति । तत्थ "सेय्यस्स सेय्योहमस्मी"ति मानो राजूनञ्चेव पब्बजितानञ्च उप्पज्जति । राजा हि रटेन वा धनवाहनेहि वा “को मया सदिसो अत्थी"ति एतं मानं 156 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy