SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ( १०.३०३ - ३०३) एककवण्णना सब्बधम्मानञ्हि पच्चयो लद्धुं वट्टति । सो च यं यं फलं जनेति, तं तं आहरति नाम, तस्मा आहारोति वुच्चति । तेनेवाह “अविज्जम्पाहं, भिक्खवे, साहारं वदामि, नो अनाहारं । को च, भिक्खवे, अविज्जाय आहारो ? पञ्चनीवरणातिस्स वचनीयं । पञ्चनीवरणेपाहं, भिक्खवे, साहारे वदामि, नो अनाहारे । को च, भिक्खवे, पञ्चन्नं नीवरणानं आहारो ? अयोनिसोमनसिकारोतिस्स वचनीय "न्ति (अ० नि० ३.१०.६१) । अयं इध अधिप्पेतो । एतस्मिहि पच्चयाहारे गहिते परियायाहारोपि निप्परियायाहारोपि सब्बो गहितोव होति । तत्थ असञ्ञभवे पच्चयाहारो लब्भति । अनुप्पन्ने हि बुद्धे तित्थायतने पब्बजिता वायोकसिणे परिकम्मं कत्वा चतुत्थज्झानं निब्बत्तेत्वा ततो वुट्ठाय धी चित्तं धिब्बतेतं चित्तं चित्तस्स नाम अभावोयेव साधु, चित्तहि निस्सायेव वधबन्धादिपच्चयं दुक्खं उप्पज्जति । चित्ते असति नत्थेतन्ति खन्तिं रुचिं उप्पादेत्वा अपरिहीनज्झाना कालङ्कत्वा असञ्ञभवे निब्बत्तन्ति । यो यस्स इरियापथो मनुस्सलोके पणिहितो अहोसि, सो तेन इरियापथेन निब्बत्तित्वा पञ्च कप्पसतानि ठितो वा निसिन्नो वा निपन्नो वा होति । एवरूपानम्पि सत्तानं पच्चयाहारो लब्भति । ते हि यं झानं भावेत्वा निब्बत्ता, तदेव नेसं पच्चयो होति । यथा जियावेगेन खित्तसरो याव जियावेगो अत्थि, ताव गच्छति, एवं याव झानपच्चयो अत्थि, ताव तिट्ठन्ति । तस्मिं निट्ठिते खीणवेगो सरो विय पतन्ति । ये पन ते नेरयिका नेव उट्ठानफलूपजीवी न पुञ्ञफलूपजीवीति वुत्ता, तेसं को आहारोति ? तेसं कम्ममेव आहारो । किं पञ्च आहारा अत्थीति चे । पञ्च, न पञ्चाति इदं न वत्तब्बं। ननु पच्चयो आहारोति वुत्तमेतं । तस्मा येन कम्मेन ते निरये निब्बत्ता, तदेव तेसं ठितिपच्चयत्ता आहारो होति । यं सन्धाय इदं वुत्तं " न च ताव कालङ्करोति, याव न तं पापकम्मं ब्यन्ती होती " ति (म० नि० ३.२५० ) । Jain Education International १४३ कबळीकारं आहारं आरम्भ चेत्थ विवादो न कातब्बो । मुखे उप्पन्नो खेळोपि हि तेसं आहारकिच्चं साधेति । खेळोपि हि निरये दुक्खवेदनियो हुत्वा पच्चयो होति, सग्गे सुखवेदनियो। इति कामभवे निप्परियायेन चत्तारो आहारा । रूपारूपभवेसु ठपेत्वा असञ्ञ सेसानं तयो । असञ्ञानञ्चेव अवसेसानञ्च पच्चयाहारोति इमिना आहारेन ‘“सब्बे सत्ता आहारट्ठितिका "ति एतं पञ्हं कथेत्वा "अयं खो आवुसो "ति एवं निय्यातनम्पि “अत्थि खो आवुसो "ति पुन उद्धरणम्पि अकत्वा “सब्बे सत्ता सङ्घारट्ठतिका ति दुतियप विस्सज्जेसि । 143 For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy