SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १४२ दीघनिकाये पाथिकवग्गट्ठकथा (१०.३०१-३०३) महापधानं पदहन्तस्स महन्तं कायदुक्खं अहोसि । अथस्स अपरभागे महल्लककाले पिढिवातो उप्पज्जि। सङ्घाटिं पापेत्वाति सन्धागारस्स किर एकपस्से ते राजानो कप्पियमञ्चकं पञ्ञपेसुं "अप्पेव नाम सत्था निपज्जेय्या"ति । सत्थापि चतूहि इरियापथेहि परिभुत्तं इमेसं महप्फलं भविस्सतीति तत्थ सङ्घाटिं पापेत्वा निपज्जि । भिन्ननिगण्ठवत्थुवण्णना ३०१. तस्स कालतिरियायातिआदीसु यं वत्तब्बं, तं सब्द हेट्ठा वुत्तमेव । ३०२. आमन्तेसीति भण्डनादिवूपसमकरं स्वाख्यातं धम्मं देसेतुकामो आमन्तेसि । एककवण्णना ३०३. तत्थाति तस्मिं धम्मे। समायितब्बन्ति समग्गेहि गायितब्बं, एकवचनेहि अविरुद्धवचनेहि भणितब्बं । न विवदितब्बन्ति अत्थे वा ब्यञ्जने वा विवादो न कातब्बो । एको धम्मोति एककदुकतिकादिवसेन बहुधा सामग्गिरसं दस्सेतुकामो पठमं ताव "एको धम्मो"ति आह । सब्बे सत्ताति कामभवादीसु सञ्जाभवादीसु एकवोकारभवादीसु च सब्बभवेस सब्बे सत्ता। आहारद्वितिकाति आहारतो ठिति एतेसन्ति आहारद्वितिका। इति सब्बसत्तानं ठिति हेतु आहारो नाम एको धम्मो अम्हाकं सत्यारा याथावतो ञत्वा सम्मदक्खातो आवुसोति दीपेति ।। __ननु च एवं सन्ते यं वुत्तं “असञसत्ता देवा अहेतुका अनाहारा अफस्सका"तिआदि, (विभं० १०१७) तं वचनं विरुज्झतीति, न विरुज्झति । तेसहि झानं आहारो होति । एवं सन्तेपि "चत्तारोमे, भिक्खवे, आहारा भूतानं वा सत्तानं ठितिया सम्भवेसीनं वा अनुग्गहाय। कतमे चत्तारो? कबळीकारो आहारो ओळारिको वा सुखुमो वा, फस्सो दुतियो, मनोसञ्चेतना ततिया, विज्ञाणं चतुत्थ"न्ति (सं० नि० १.२.११) इदम्पि विरुज्झतीति, इदम्पि न विरुज्झति । एतस्मिहि सुत्ते निप्परियायेन आहारलक्खणाव धम्मा आहाराति वुत्ता। इध पन परियायेन पच्चयो आहारोति वुत्तो । 142 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy