SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १०. सङ्गीतिसुत्तवण्णना २९६. एवं मे सुतन्ति सङ्गीतिसुत्तं । तत्रायमपुब्बपदवण्णना- चारिकं चरमानोति निबद्धचारिकं चरमानो । तदा किर सत्था दससहस्सचक्कवाळे आणजालं पत्थरित्वा लोकं वोलोकयमानो पावानगरवासिनो मल्लराजानो दिस्वा इमे राजानो महं सब्बञ्जतचाणजालस्स अन्तो पञ्जायन्ति, किं नु खोति आवज्जन्तो "राजानो एकं सन्धागारं कारेसुं, मयि गते मङ्गलं भणापेस्सन्ति, अहं तेसं मङ्गलं वत्वा उय्योजेत्वा 'भिक्खुसङ्घस्स धम्मकथं कथेही'ति सारिपुत्तं वक्खामि, सारिपुत्तो तीहि पिटकेहि सम्मसित्वा चुद्दसपहाधिकेन पञ्हसहस्सेन पटिमण्डेत्वा भिक्खुसङ्घस्स सङ्गीतिसुत्तं नाम कथेस्सति, सुत्तन्तं आवज्जेत्वा पञ्च भिक्खुसतानि सह पटिसम्भिदाहि अरहत्तं पापुणिस्सन्ती''ति इममत्थं दिस्वा चारिकं पक्कन्तो। तेन वुत्तं- "मल्लेसु चारिकं चरमानो''ति । उब्भतकनवसन्धागारवण्णना २९७. उन्भतकन्ति तस्स नाम, उच्चत्ता वा एवं वुत्तं । सन्धागारन्ति नगरमज्झे सन्धागारसाला । समणेन वाति एत्थ यस्मा घरवत्थपरिग्गहकालेयेव देवता अत्तनो वसनद्रानं गण्हन्ति। तस्मा देवेन वाति अवत्वा "समणेन वा ब्राह्मणेन वा केनचि वा मनुस्सभूतेना"ति वुत्तं । येन भगवा तेनुपसङ्कमिंसूति भगवतो आगमनं सुत्वा “अम्हेहि गन्त्वापि न भगवा आनीतो, दूतं पेसेत्वापि न पक्कोसापितो, सयमेव पन महाभिक्खुसङ्घपरिवारो अम्हाकं वसनट्ठानं सम्पत्तो, अम्हेहि च सन्धागारसाला कारिता, एत्थ मयं दसबलं आनेत्वा मङ्गलं भणापेस्सामा"ति चिन्तेत्वा उपसङ्कमिंसु । २९८. येन सन्धागारं तेनुपसङ्कमिंसूति तं दिवसं किर सन्धागारे चित्तकम्मं निट्ठपेत्वा अट्टका मुत्तमत्ता होन्ति, बुद्धा च नाम अरअज्झासया अरारामा, अन्तोगामे वसेय्यु 139 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy