SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १३८ दीघनिकाये पाथिकवग्गट्ठकथा (९.२८३-२८३) २८३. इदानि येसं एवं विरवितळ, ते दस्सेतुं कतमेसं यक्खानन्तिआदिमाह । तत्थ इन्दो सोमोतिआदीनि तेसं नामानि । तेसु वेस्सामित्तोति वेस्सामित्तपब्बतवासी एको यक्खो। युगन्धरोपि युगन्धरपब्बतवासीयेव । हिरि नेत्ति च मन्दियोति हिरि च नेत्ति च मन्दियो च । मणि माणि वरो दीघोति मणि च माणि च वरो च दीघो च। अथो सेरीसको सहाति तेहि सह अञ्जो सेरीसको नाम। "इमेसं यक्खानं...पे०... उज्झापेतब्ब"न्ति अयं यक्खो इमं हेठेति विहेठेति न मुञ्चतीति एवं एतेसं यक्खसेनापतीनं आरोचेतब् । ततो ते भिक्खुसङ्घो अत्तनो धम्मआणं करोति, मयम्पि अम्हाकं यक्खराजआणं करोमाति उस्सुक्कं करिस्सन्ति । एवं अमनुस्सानं ओकासो न भविस्सति, बुद्धसावकानं फासुविहारो च भविस्सतीति दस्सेन्तो “अयं खो सा, मारिस, आटानाटिया रक्खा"तिआदिमाह । तं सब्बं, ततो परञ्च उत्तानत्थमेवाति । सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय आटानाटियसुत्तवण्णना निहिता। 138 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy