SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १२२ दीघनिकाये पाथिकवग्गट्ठकथा एकेन भोगे भुञ्जेय्याति एकेन कोट्ठासेन भोगे भुञ्जेय्य । द्वीहि कम्मं पयोजयेति द्वीहि कोट्ठासेहि कसिवाणिज्जादिकम्मं पयोजेय्य । चतुत्थञ्च निधापेय्याति चतुत्थं कोट्ठासं निधापेत्वा ठपेय्य । आपदासु भविस्सतीति कुलानञ्हि न सब्बकालं एकसदिसं वत्तति, कदाचि राजादिवसेन आपदापि उप्पज्जन्ति, तस्मा एवं आपदासु उप्पन्नासु भविस्सतीति " एकं कोट्टासं निधापेय्या "ति आह । इमेसु पन चतूसु कोट्ठासेसु कतरकोट्ठासं गत्वा कुसलं कातब्बन्ति ? "भोगे भुञ्जेय्या "ति वुत्तकोट्ठासं । ततो गण्हित्वा भिक्खूनम्पि कपणद्धिकादीनम्पि दातब्बं, पेसकारन्हापितादीनम्पि वेतनं दातब्बं । छद्दिसापटिच्छादनकण्डवण्णना २६६. इति भगवा एत्तकेन कथामग्गेन एवं गहपतिपुत्तस्स अरियसावको चहि कारणेहि अकुसलं पहाय छहि कारणेहि भोगानं अपायमुखं वज्जेत्वा सोळस मित्तानि सेवन्तो घरावासं सण्ठपेत्वा दारभरणं करोन्तो धम्मिकेन आजीवेन जीवति, देवमनुस्सानञ्च अन्तरे अग्गिक्खन्धो विय विरोचतीति वज्जनीयधम्मवज्जनत्थं सेवितब्बधम्मसेवनत्थञ्च ओवादं दत्वा इदानि नमस्सितब्बा छ दिसा दस्सेन्तो कथञ्च गहपतिपुत्ताति आदिमाह । (८.२६६-२६७) तत्थ छद्दिसापटिच्छादीति यथा छहि दिसाहि आगमनभयं न आगच्छति, खेमं होति निब्भयं एवं विहरन्तो " छद्दिसापटिच्छादी "ति वुच्चति । "पुरत्थिमा दिसा मातापितरो वेदितब्बा'तिआदीसु मातापितरो पुब्बुपकारिताय पुरत्थिमा दिसाति वेदितब्बा । आचरिया दक्खिय्यताय दक्खिणा दिसाति । पुत्तदारा पिट्ठितो अनुबन्धनवसेन पच्छिमा दिसाति । मित्तामच्चा यस्मा सो मित्तामच्चे निस्साय ते ते दुक्खविसेसे उत्तरति, तस्मा उत्तरा दिसाति । दासकम्मकरा पादमूले पतिट्ठानवसेन हेट्ठिमा दिसाति । समणब्राह्मणा गुणेहि उपरि ठितभावेन उपरिमा दिसाति वेदितब्बा | Jain Education International २६७. भतो ने भरिस्सामीति अहं मातापितूहि थञ्ञ पायेत्वा हत्थपादे वड्डेत्वा मुखेन सिङ्घाणिकं अपनेत्वा नहापेत्वा मण्डेत्वा भतो भरितो जग्गितो, स्वाहं अज्ज ते महल्लके पादधोवनन्हापनयागुभत्तदानादीहि भरिस्सामि । किच्चं नेसं करिस्सामीति अत्तनो कम्मं ठपेत्वा मातापितूनं राजकुलादीसु उप्पन्नं 122 For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy