SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ (८.२६४-२६५) सुहदमित्तादिवण्णना १२१ निपुणं कारणं सावेति । सग्गस्स मग्गन्ति इदं कम्मं कत्वा सग्गे निब्बत्तन्तीति एवं सग्गस्स मग्गं आचिक्खति । २६४. अभवेनस्स न नन्दतीति तस्स अभवेन अवुड्डिया पुत्तदारस्स वा परिजनस्स वा तथारूपं पारिजुलं दिस्वा वा सुत्वा वा न नन्दति, अनत्तमनो होति। भवेनाति वुड्डिया तथारूपस्स सम्पत्तिं वा इस्सरियप्पटिलाभं वा दिस्वा वा सुत्वा वा नन्दति, अत्तमनो होति । अवण्णं भणमानं निवारेतीति “असुको विरूपो न पासादिको दुज्जातिको दुस्सीलो"ति वा वुत्ते “एवं मा भणि, रूपवा च सो पासादिको च सुजातो च सीलसम्पन्नो चा"तिआदीहि वचनेहि परं अत्तनो सहायस्स अवण्णं भणमानं निवारेति । वण्णं भणमानं पसंसतीति “असुको रूपवा पासादिको सुजातो सीलसम्पन्नो"ति वुत्ते “अहो सुट्ठ वदसि, सुभासितं तया, एवमेतं, एस पुरिसो रूपवा पासादिको सुजातो सीलसम्पन्नोति एवं अत्तनो सहायकस्स परं वण्णं भणमानं पसंसति । २६५. जलं अग्गीव भासतीति रत्तिं पब्बतमत्थके जलमानो अग्गि विय विरोचति । भोगे संहरमानस्साति अत्तानम्पि परम्प अपीळेत्वा धम्मेन समेन भोगे सम्पिण्डेन्तस्स रासिं करोन्तस्स । भमरस्सेव इरीयतोति यथा भमरो पुप्फानं वण्णगन्धं अपोथयं तुण्डेनपि पक्खेहिपि रसं आहरित्वा अनुपुब्बेन चक्कप्पमाणं मधुपटलं करोति, एवं अनुपुब्बेन महन्तं भोगरासिं करोन्तस्स । भोगा सनिचयं यन्तीति तस्स भोगा निचयं गच्छन्ति । कथं ? अनुपुब्बेन उपचिकाहि संवड्डियमानो वम्मिको विय । तेनाह "वम्मिकोवुपचीयती"ति । यथा वम्मिको उपचियति, एवं निचयं यन्तीति अत्थो। समाहत्वाति समाहरित्वा । अलमत्थोति युत्तसभावो समत्थो वा परियत्तरूपो घरावासं सण्ठापेतुं । इदानि यथा वा घरावासो सण्ठपेतब्बो, तथा ओवदन्तो चतुधा विभजे भोगेतिआदिमाह । तत्थ स वे मित्तानि गन्थतीति सो एवं विभजन्तो मित्तानि गन्थति नाम अभेज्जमानानि ठपेति। यस्स हि भोगा सन्ति, सो एव मित्ते ठपेतुं सक्कोति, न इतरो। 121 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy