SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ (७.२०३-२०४) पादतलचक्कलक्खणवण्णना पादतलचक्कलक्खणवण्णना २०३. तत्थेतं बुच्चतीति तत्थ वुत्ते कम्मादिभेदे अपरम्पि इदं वुच्चति, गाथाबन्धं सन्धाय वुत्तं । एता पन गाथा पोराणकत्थेरा “आनन्दत्थेरेन ठपिता वण्णनागाथा"ति वत्वा गता। अपरभागे थेरा “एकपदिको अत्थुद्धारो"ति आहंसु । तत्थ सच्चेति वचीसच्चे । धम्मेति दसकुसलकम्मपथधम्मे । दमेति इन्द्रियदमने । संयमेति सीलसंयमे। “सोचेय्यसीलालयुपोसथेसु चा"ति एत्थ कायसोचेय्यादि तिविधं सोचेय्यं । आलयभूतं सीलमेव सीलालयो। उपोसथकम्मं उपोसथो। अहिंसायाति अविहिंसाय । समत्तमाचरीति सकलं अचरि। अन्वभीति अनुभवि। वेय्यञ्जनिकाति लक्खणपाठका। पराभिभूति अभिभवनसमत्थो । सत्तुभीति सपत्तेहि अक्खम्भियो होति । परे न सो गच्छति जातु खम्भनन्ति सो एकंसेनेव अग्गपुग्गलो विक्खम्भेतब्बतं न गच्छति । एसा हि तस्स धम्मताति तस्स हि एसा धम्मता अयं सभावो । पादतलचक्कलक्खणवण्णना २०४. उब्बेगउत्तासभयन्ति उब्बेगभयञ्चेव उत्तासभयञ्च । तत्थ चोरतो वा राजतो वा पच्चत्थिकतो वा विलोपनबन्धनादिनिस्सयं भयं उब्बेगो नाम, तंमुहत्तिकं चण्डहत्थिअस्सादीनि वा अहियक्खादयो वा पटिच्च लोमहंसनकरं भयं उत्तासभयं नाम । तं सब्बं अपनुदिता वूपसमेता । संविधाताति संविदहिता । कथं संविदहति ? अटवियं सासङ्कट्ठानेसु दानसालं कारेत्वा तत्थ आगते भोजेत्वा मनुस्से दत्वा अतिवाहेति, तं ठानं पविसितुं असक्कोन्तानं मनुस्से पेसेत्वा पवेसेति | नगरादीसुपि तेसु तेसु ठानेसु आरक्खं ठपेति, एवं संविदहति । सपरिवारञ्च दानं अदासीति अन्नं पानन्ति दसविधं दानवत्थु । तत्थ अनन्ति यागुभत्तं । तं ददन्तो न द्वारे ठपेत्वा अदासि, अथ खो अन्तोनिवेसने हरितुपलित्तहाने लाजा चेव पुप्फानि च विकिरित्वा आसनं पञपेत्वा वितानं बन्धित्वा गन्धधूमादीहि सक्कारं कत्वा भिक्खुसद्धं निसीदापेत्वा यागु अदासि । यागुं देन्तो च सब्यञ्जनं अदासि । यागुपानावसाने पादे धोवित्वा तेलेन मक्खेत्वा नानप्पकारकं अनन्तं खज्जकं दत्वा परियोसाने अनेकसूपं अनेकव्यञ्जनं पणीतभोजनं अदासि । पानं देन्तो 95 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy