SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ९४ दीघनिकाये पाथिकवग्गट्ठकथा एकेन पच्छा, सब्बेहेव पादतलेहि समं फुसति, समं उद्धरति । सचेपि हि तथागतो “अनेकसतपोरिसं नरकं अक्कमिस्सामी" ति पादं अभिनीहरति । तावदेव निन्नट्ठानं वातपूरिता विय कम्मारभस्ता उन्नमित्वा पथविसमं होति । उन्नतट्ठानम्पि अन्तो पविसति । “दूरे अक्कमिस्सामी ति अभिनीहरन्तस्स सिनेरुप्पमाणोपि पब्बतो सुसेदितवेत् ओनमित्वा पादसमीपं आगच्छति । तथा हिस्स यमकपाटिहारियं कत्वा “युगन्धरपब्बतं अक्कमिस्सामीति पादे अभिनीहटे पब्बतो ओनमित्वा पादसमीपं आगतो । सोपि तं अक्कमित्वा दुतियपादेन तावतिंसभवनं अक्कमि । न हि चक्कलक्खणेन पतिट्ठातब्बट्ठानं विसमं भवितुं सक्कोति । खाणु वा कण्टको वा सक्खरा वा कथला वा उच्चारपस्सावखेळसिङ्घाणिकादीनि वा पुरिमतरं वा अपगच्छन्ति, तत्थ तत्थेव वा पथवि पविसन्ति। तथागतस्स हि सीलतेजेन पुञ्ञतेजेन धम्मतेजेन दसन्नं पारमीनं आनुभावेन अयं महापथवी सम्मा मुदुपुप्फाभिकिण्णा होति । २०२. सागरपरियन्तन्ति सागरसीमं । न हि तस्स रज्जं करोन्तस्स अन्तरा रुक्खो वा पब्बतो वा नदी वा सीमा होति महासमुद्दोव सीमा । तेन वुत्तं " सागरपरियन्त "न्ति । अखिलमनिमित्तमकण्टकन्ति निच्चोरं । चोरा हि खरसम्फस्सट्टेन खिला, उपद्दवपच्चयट्ठेन निमित्ता, विज्झनट्ठेन कण्टकाति वुच्चन्ति । इन्ति समिद्धं । फीतन्ति सब्बसम्पत्तिफालिफुल्लं । खेमन्ति निब्भयं । सिवन्ति निरुपद्दवं । निरब्बुदन्ति अब्बुदविरहितं, गुम्बं गुम्बं हुत्वा चरन्तेहि चोरेहि विरहितन्ति अत्थो । अक्खम्भियोति अविक्खम्भनीयो । न नं कोचि ठानतो चालेतुं सक्कोति । पच्चत्थिकेनाति पटिपक्खं इच्छन्तेन । पच्चामित्तेनाति पटिविरुद्धेन अमित्तेन । उभयम्पेतं सपत्तवेवचनं । अब्भन्तरेहीति अन्तो उट्टितेहि रागादीहि । ( ७.२०२ - २०२ ) बाहिरेहीति समणादीहि । तथा हि नं बाहिरा देवदत्तकोकालिकादयो समणापि सोणदण्डकूटदण्डादयो ब्राह्मणापि सक्कसदिसा देवतापि सत्त वस्सानि अनुबन्धमानो मारोपि बकादयो ब्रह्मानोपि विक्खम्भेतुं नासक्खिंसु । Jain Education International एत्तावता भगवता कम्मञ्च कम्मसरिक्खकञ्च लक्खणञ्च लक्खणानिसंसो च वुत्तो होति । कम्मं नाम सतसहस्सकप्पाधिकानि चत्तारि असङ्ख्येय्यानि दळ्हवीरियेन हुत्वा कतं कम्मं । कम्मसरिक्खकं नाम दलहेन हुत्वा कतभावं सदेवको लोको जानातूति सुप्पतिट्ठितपादमहापुरिसलक्खणं । लक्खणं नाम सुप्पतिट्ठितपादता । लक्खणानिसंसो नाम पच्चत्थिकेहि अविक्खम्भनीयता । 94 For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy