SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये पाथिकवग्गट्ठकथा (६.१८८-१८८) अप्पटिहतं अनिवारितं आणं गच्छति, तेन यावतकं आकङ्घति तावतकं अनुस्सरति । बोधिजन्ति बोधिमूले जातं । आणं उप्पज्जतीति चतुमग्गजाणं उप्पज्जति । अयमन्तिमा जातीति तेन आणेन जातिमूलस्स पहीनत्ता पुन अयमन्तिमा जाति । नत्थिदानि पुनभवोति अपरम्प आणं उप्पज्जति । अनत्थसंहितन्ति न इधलोकत्थं वा परलोकत्थं वा निस्सितं । न तं तथागतो व्याकरोतीति तं भारतयुद्धसीताहरणसदिसं अनिय्यानिककथं तथागतो न कथेति । भूतं तच्छं अनत्थसंहितन्ति राजकथादितिरच्छानकथं । कालघू तथागतो होतीति कालं जानाति । सहेतुकं सकारणं कत्वा युत्तपत्तकालेयेव कथेति । १८८. तस्मा तथागतोति बुच्चतीति यथा यथा गदितब्, तथा तथेव गदनतो दकारस्स तकारं कत्वा तथागतोति वुच्चतीति अत्थो। दिट्ठन्ति रूपायतनं । सुतन्ति सद्दायतनं । मुतन्ति मुत्वा पत्वा गहेतब्बतो गन्धायतनं रसायतनं फोटब्बायतनं । विज्ञातन्ति सुखदुक्खादिधम्मायतनं । पत्तन्ति परियेसित्वा वा अपरियेसित्वा वा पत्तं । परियेसितन्ति पत्तं वा अपत्तं वा परियेसितं। अनुविचरितं मनसाति चित्तेन अनुसञ्चरितं । “तथागतेन अभिसम्बुद्ध''न्ति इमिना एतं दस्सेति, यहि अपरिमाणासु लोकधातूसु इमस्स सदेवकस्स लोकस्स नीलं पीतकन्तिआदि रूपारम्मणं चक्खुद्वारे आपाथमागच्छति, “अयं सत्तो इमस्मिं खणे इमं नाम रूपारम्मणं दिस्वा सुमनो वा दुम्मनो वा मज्झत्तो वा जातो"ति सब्द तं तथागतस्स एवं अभिसम्बुद्धं । तथा यं अपरिमाणासु लोकधातूसु इमस्स सदेवकस्स लोकस्स भेरिसद्दो मुदिङ्गसद्दोतिआदि सद्दारम्मणं सोतद्वारे आपाथमागच्छति । मूलगन्धो तचगन्धोतिआदि गन्धारम्मणं घानद्वारे आपाथमागच्छति । मूलरसो खन्धरसोतिआदि रसारम्मणं जिव्हाद्वारे आपाथमागच्छति। कक्खळं मुदुकन्तिआदि पथवीधातुतेजोधातुवायोधातुभेदं फोठुब्बारम्मणं कायद्वारे आपाथमागच्छति । “अयं सत्तो इमस्मिं खणे इमं नाम फोठुब्बारम्मणं फुसित्वा सुमनो वा दुम्मनो वा मज्झत्तो वा जातो''ति सब्बं तं तथागतस्स एवं अभिसम्बुद्धं । तथा यं अपरिमाणासु लोकधातूसु इमस्स सदेवकस्स लोकस्स सुखदुक्खादिभेदं धम्मारम्मणं मनोद्वारस्स आपाथमागच्छति, “अयं सत्तो इमस्मिं खणे इदं नाम धम्मारम्मणं विजानित्वा सुमनो वा दुम्मनो वा मज्झत्तो वा जातो"ति सब्बं तं तथागतस्स एवं अभिसम्बुद्धं । यहि, चुन्द, इमेसं सत्तानं दिटुं सुतं मुतं विजातं तत्थ तथागतेन अदिटुं वा असुतं वा अमुतं वा अविज्ञातं वा नत्थि । इमस्स महाजनस्स परियेसित्वा पत्तम्पि अस्थि, परियेसित्वा अप्पत्तम्पि अत्थि। अपरियेसित्वा पत्तम्पि अस्थि, अपरियेसित्वा 88 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy