SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ (६.१८६-१८७) पहब्याकरणवण्णना १८६. अद्वितधम्माति नट्टितसभावा । जिव्हा नो अस्थीति यं यं इच्छन्ति, तं तं कथेन्ति, कदाचि मग्गं कथेन्ति, कदाचि फलं कदाचि निब्बानन्ति अधिप्पायो । जानताति सब्ब तञाणेन जानन्तेन । पस्सताति पञ्चहि चक्खूहि पस्सन्तेन । गम्भीरनेमोति गम्भीरभूमिं अनुपविट्ठो। सुनिखातोति सुटु निखातो। एवमेव खो, आवुसोति एवं खीणासवो अभब्बो नव ठानानि अज्झाचरितुं । तस्मिं अनज्झाचारो अचलो असम्पवेधी । तत्थ सञ्चिच्च पाणं जीविता वोरोपनादीसु सोतापन्नादयोपि अभब्बा। सन्निधिकारकं कामे परिभुज्जितुन्ति वत्थुकामे च किलेसकामे च सन्निधिं कत्वा परिभुजितुं । सेय्यथापि पुब्बे अगारिकभूतोति यथा पुब्बे गिहिभूतो परिभुञ्जति, एवं परिभुञ्जितुं अभब्बो । पहब्याकरणवण्णना १८७. अगारमज्झे वसन्ता हि सोतापन्नादयो यावजीवं गिहिब्यञ्जनेन तिट्ठन्ति । खीणासवो पन अरहत्तं पत्वाव मनुस्सभूतो परिनिब्बाति वा पब्बजति वा । चातुमहाराजिकादीसु कामावचरदेवेसु मुहुत्तम्पि न तिठ्ठति । कस्मा ? विवेकट्ठानस्स अभावा । भुम्मदेवत्तभावे पन ठितो अरहत्तं पत्वापि तिट्ठति । तस्स वसेन अयं पञ्हो आगतो। भिन्नदोसत्ता पनस्स भिक्खुभावो वेदितब्बो। अतीरकन्ति अतीरं अपरिच्छेदं महन्तं । नो च खो अनागतन्ति अनागतं पन अद्धानं आरब्भ एवं न पञपेति, अतीतमेव मञ्चे समणो । गोतमो जानाति, न अनागतं। तथा हिस्स अतीते अड्डछट्ठसतजातकानुस्सरणं पायति । अनागते एवं बहुं अनुस्सरणं न पचायतीति इममत्थं मञ्जमाना एवं वदेय्युं । तयिदं किं सूति अनागते अपञापनं किं नु खो ? कथंसूति केन नु खो कारणेन अजानन्तोयेव नु खो अनागतं नानुस्सरति, अननुस्सरितुकामताय नानुस्सरतीति । अञविहितकेन आणदस्सनेनाति पच्चक्खं विय कत्वा दस्सनसमत्थताय दस्सनभूतेन आणेन अञ्जत्थविहितकेन आणेन अझं आरब्भ पवत्तेन, अञविहितकं अजं आरब्भ पवत्तमानं आणदस्सनं सङ्गाहेतब्बं पापेतब्बं मञ्जन्ति । ते हि चरतो च तिट्ठतो च सुत्तस्स च जागरस्स च सततं समितं आणदस्सनं पच्युपट्टितं मञन्ति, तादिसञ्च आणं नाम नत्थि । तस्मा यथरिव बाला अब्यत्ता, एवं मञ्जन्तीति वेदितब्बो। सतानुसारीति पुब्बेनिवासानुस्सतिसम्पयुत्तकं । यावतकं आकङ्कतीति यत्तकं ज्ञातुं इच्छति, तत्तकं जानिस्सामीति आणं पेसेसि । अथस्स दुब्बलपत्तपुटे पक्खन्दनाराचो विय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy