SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ २. महानिदानसुत्तवण्णना निदानवण्णना ९५. एवं मे सुतं...पे०... कुरूसूति महानिदानसुत्तं । तत्रायं अनुत्तानपदवण्णना | कुरूसु विहरतीति कुरू नाम जानपदिनो राजकुमारा, तेसं निवासी एकोपि जनपदो रुळ्हीसद्देन 'कुरूति वुच्चति । तस्मिं कुरूसु जनपदे। अट्ठकथाचरिया पनाहुमन्धातुकाले तीसु दीपेसु मनुस्सा "जम्बुदीपो नाम बुद्धपच्चेकबुद्धमहासावकचक्कवत्तिप्पभुतीनं उत्तममनुस्सानं उप्पत्तिभूमि उत्तमदीपो अतिरमणीयो''ति सुत्वा रा मन्धातुचक्कवत्तिना चक्करतनं पुरक्खत्वा चत्तारो दीपे अनुसंयायन्तेन सद्धिं आगमंसु । ततो राजा परिणायकरतनं पछि - "अत्थि न खो मनुस्सलोकतो रमणीयतरं ठान"न्ति । कस्मा देव एवं भणसि ? किं न पस्ससि चन्दिमसूरियानं आनुभावं, ननु एतेसं ठानं इतो रमणीयतरन्ति ? राजा चक्करतनं पुरक्खत्वा तत्थ अगमासि । चत्तारो महाराजानो - "मन्धातुमहाराजा आगतो''ति सुत्वाव “महिद्धिको महानुभावो राजा, न सक्का युद्धन पटिबाहितु"न्ति सकं रज्जं निय्यातेसुं । सो तं गहेत्वा पुन पुच्छि – “अत्थि नु खो इतो रमणीयतरं ठान''न्ति ? अथस्स तावतिसभवनं कथयिंसु । "तावतिसभवनं, देव, इतो रमणीयतरं । तत्थ सक्कस्स देवरो इमे चत्तारो महाराजानो परिचारका दोवारिकभूमियं तिठ्ठन्ति, सक्को देवराजा महिद्धिको महानुभावो, तस्सिमानि उपभोगट्ठानानि - योजनसहस्सुब्बेधो वेजयन्तो पासादो, पञ्चयोजनसतुब्बेधा सुधम्मा देवसभा, दियड्डयोजनसतिको वेजयन्तरथो तथा एरावणो हत्थी, दिब्बरुक्खसहस्सप्पटिमण्डितं नन्दनवनं, चित्तलतावनं, फारुसकवनं, मिस्सकवनं, योजनसतुब्बेधो पारिच्छत्तको कोविळारो, तस्स हेट्ठा सट्ठियोजनायामा h4 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy